अन्त्यज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यजः, पुं, (अन्त्यो भूत्वा जायते, अन्त्य + जन् + डः ।) शूद्रः । इति हलायुधः ॥ रजकादिसप्त- जातयः । यथा, -- “रजकश्चर्म्मकारश्च नटो वरुड एव च । कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः” ॥ इति यमवचनं ॥ जघन्यजे त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यज¦ पु॰ स्त्री॰ अन्त्यः सन् जायते जन--ड। शूद्रे तस्थवर्ण्णमध्ये शेषभवत्वात्तथात्वम्।
“येन केनचिदङ्गेन हिंस्याच्चे-च्छ्रेष्ठमन्त्यज” इति मनुः।
“अन्त्यजः शूद्रः” इति कुल्लू॰। शेषजातमात्रे त्रि॰। अन्त्यश्चाण्डाल इव जायते जन-ड। रजकादिषु सप्तषु जातिषु पु॰ स्त्री॰
“रजकश्चर्मकारश्चनटो वरुड च। कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाःस्मृताः” अत्रिसंहिता।
“न शूद्रराज्ये निवसेदित्यधिकृत्यनोपसृष्टेऽन्त्यजैर्नृभिरिति”
“सहस्रं त्वन्त्यजस्त्रियामिति” च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यज¦ mfn. (-जः-जा-जं) Younger, latest born. m. (-जः)
1. A Su4dra or man of the fourth tribe.
2. A man of one of seven inferior tribes; a washerman, currier, mimic, Var'u4ra, fisherman, Meda or attendant on women, and mountaineer or forester. E. अन्त्य in- ferior, and ज who is born: born from the feet of BRAHMA4; also अन्त्यजात।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यज/ अन्त्य--ज mfn. of the lowest caste

अन्त्यज/ अन्त्य--ज m. a शूद्र

अन्त्यज/ अन्त्य--ज m. a man of one of seven inferior tribes (a washerman , currier , mimic , वरुड, fisherman , मेदor attendant on women , and mountaineer or forester).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Antyaja : m. (pl.): Characterization of a war-like class of people.

In battle they never turned back; they therefore deserved always to be placed in the front of the army; they either got killed or killed others; they did not much care for the rules of war, they broke away from the proper way of conduct; their defeat was beneficial (to their opponent); they often got angry with the king (antyajā hy anivartinaḥ/puraskāryāḥ sadā sainye hanyante ghnanti cāpi te//adhārmikā bhinnavṭttāḥ sādhv evaiṣāṁ parābhavaḥ/ evam eva prakupyanti rājño 'py ete hy abhīkṣṇaśaḥ//) 12. 102. 19-20 (Nī. on Bom. Ed. 12. 101. 19: prāntadeśodbhavāḥ kaivartabhillādayaḥ; S. K. Belvalkar: “belonging to borderlands or outlying districts”, critical note on the stanza Vol. 13, p. 672).


_______________________________
*1st word in left half of page p610_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Antyaja : m. (pl.): Characterization of a war-like class of people.

In battle they never turned back; they therefore deserved always to be placed in the front of the army; they either got killed or killed others; they did not much care for the rules of war, they broke away from the proper way of conduct; their defeat was beneficial (to their opponent); they often got angry with the king (antyajā hy anivartinaḥ/puraskāryāḥ sadā sainye hanyante ghnanti cāpi te//adhārmikā bhinnavṭttāḥ sādhv evaiṣāṁ parābhavaḥ/ evam eva prakupyanti rājño 'py ete hy abhīkṣṇaśaḥ//) 12. 102. 19-20 (Nī. on Bom. Ed. 12. 101. 19: prāntadeśodbhavāḥ kaivartabhillādayaḥ; S. K. Belvalkar: “belonging to borderlands or outlying districts”, critical note on the stanza Vol. 13, p. 672).


_______________________________
*1st word in left half of page p610_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अन्त्यज&oldid=486653" इत्यस्माद् प्रतिप्राप्तम्