अन्धस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धः, [स्] क्ली, (अन्ध + असुन् ।) अन्नं । इत्य- मरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धस्¦ n. (-न्धः) Boiled rice. E. अद to eat, नम् inserted, and असुन् Una4di affix, द changed to ध।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धस् [andhas], n. [अद्-असुन् नुम् धश्च; अदेर्नुम्धौ च Uṇ.4.25]

Food; द्विजातिशेषेण यदेतदन्धसा Ki.1.39; सशेष एवान्धसि असावतृप्यत् Dk.133,157 Viś. Guṇa.11; Mb.3.193.34. (supposed to have in the Veda the senses of Soma, the herb itself, or its juice; juice, ghee or boiled rice, but usually taken to mean 'food' only by Indian lexicographers and commentators.

Grassy ground उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः Rv.7.96.2. [cf. Gr. andhos.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धस् n. darkness , obscurity RV.

अन्धस् n. ( Gk. ?) , a herb

अन्धस् n. the सोमplant

अन्धस् n. सोमjuice RV. VS.

अन्धस् n. juice S3Br.

अन्धस् n. grassy ground RV. vii , 96 , 2

अन्धस् n. food MBh. iii , 13244 BhP.

"https://sa.wiktionary.org/w/index.php?title=अन्धस्&oldid=486688" इत्यस्माद् प्रतिप्राप्तम्