अभिचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचारः, पुं, (आभिमुख्येन शत्रुबधार्थं चारः कार्य्यकरणं अभि + चर + भावे घञ् ।) हिंसा- कर्म्म । इत्यमरः ॥ अथर्व्ववेदोक्तमन्त्रयेन्त्रादि- निष्पादितमारणोच्चाटनादिहिंसात्मककर्म । इति भरतः ॥ मारणादिफलकतान्त्रिकप्रयोगविशेषः । स षड्विधः । मारणं १ मोहनं २ स्तम्भनं ३ विद्वेषणं ४ उच्चाटनं ५ वशीकरणं ६ । इति तन्त्रसारः ॥ उपपातकविशेषः । इति प्रायश्चित्त- विवेकः ॥ स तु श्येनादियज्ञेनानपराधस्य मारणं । इति कुल्लूकभट्टः ॥ यथा, -- “हिंसौषधीनां स्त्र्याजीवोऽभिचारोमूलकर्मच” । इति मनौ ११ अध्यायः ॥ * ॥ अथाभिचारः । “ओ~ विरुद्धे रूपिणि चण्डिके वैरिणममुकं देहि देहि स्वाहा” । इति खड्गमभिमन्त्र्य खङ्गमन्त्रांश्च पठित्वा खड्गं संपूज्य छागादिकममुकोऽसि इति वैरिनाम्नाभिमन्त्र्य रक्तसूत्रेण त्रिधा मुखं बद्ध्वा वैरिनाम्ना प्राणप्रतिष्ठां कृत्वा । “ओ~ अयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणं । विनाशय महादेवि स्फें स्फें खादय खादय” ॥ इति पठित्वा बलिशिरसि पुष्पं दत्त्वा बलिमन्त्रं पठित्वा बलिं संपूज्य अद्याश्विने मासि महा- नवम्यां अमुकगोत्रोऽमुकदेवशर्म्मा अमुकशत्रु- नाशाय इमं छागं महिषं वा अमुकदैवतं भग- वत्यै दुर्गायै तुभ्यमहं सम्प्रददे । इत्युत्सृज्य आं क्रूं फट् इति छित्त्वा मूलं पठित्वा एतद्रुधिरं दुर्गायै नमः । इति रक्तं शिरश्च दत्त्वा अष्टाङ्गमांसै- र्होमं मूलमन्त्रेण कुर्य्यादिति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचार¦ पु॰ अभि--आभिमुख्येन कृत्याजननार्थं चारःअभि + चर--भावे घञ्।

१ शत्रुबघोत्पादककृत्याजनके मूल-कर्मणि
“श्येनेनाभिचरन् यजेतेति” विहिते श्येनया-गादौ।
“अमिचारेषु संर्व्वेषु कर्त्तव्यो द्विशतोदमः”
“अभिचारमहीनञ्च त्रिभिः कृच्छ्रैर्व्यपोहति” इति च मनुः
“अभिचारक्रियाक्रूरैकप्रकृतयः पुरोधसः” काद॰। अभि-चाराय हितं स प्रयोजनमस्य बा ठञ्। आभिचारिकः।

१ तत्रहितकर्म्मादौ

२ तत्रत्यमन्त्रादौ च त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचार¦ m. (-रः) Magic for a malevolent purpose, the spells and diagrams of the Atharva Veda and some of the Tantras, pupposed to produce mental aberration, love, hatred, loss of feeling or paralysis, and death. E. अभि before चर to go, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचारः [abhicārḥ], 1 Exorcising, enchanting, employment of magical spells for malevolent purposes; magic itself (being regarded as one of the Upapātakas or minor sins); दिग्गजैर्दन्दशूकैश्च अभिचारावपातनैः Bhāg 7.5.43; अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः Ms.9.29;11.63.197; K.19; ब्रह्मद्विषो ह्येष निहन्ति सर्वानाथर्वणस्तीव्र इवाभिचारः Mv. 1.62.

Killing गतः क्रियां मन्त्र इवाभिचारिकीम् Ki 3.56.-Comp. -कल्पः N. of a work on incantations regarded as part of the Atharvaveda. -ज्वरः a fever caused by magical spells. -मन्त्रः a magical formula, an incantation or formula for working a charm; स्फुटमिद- मभिचारमन्य एक Śi.7.58. -यज्ञः, होमः a sacrifice made for magical purposes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचार/ अभि-चार m. exorcising , incantation , employment of spells for a malevolent purpose AV. etc.

अभिचार/ अभि-चार m. magic (one of the उपपातकs or minor crimes).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचार पु.
(अभि + चर् + घञ्) वशीकरण (आदि) मन्त्रप्रयोग मा.श्रौ.सू. 1.6.1.21, देखें-साहू.पी.सी.- जे.ओ.आर.बी. 38 (1-2), 1988, सू. 7.15।

"https://sa.wiktionary.org/w/index.php?title=अभिचार&oldid=487576" इत्यस्माद् प्रतिप्राप्तम्