अरटु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटुः, पुं, (अरं शीघ्रं अटति, अट् + उन् ।) अर- लुवृक्षः । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटु (लु)¦ पु॰ अरं शीघ्रमटति अट--अल वा उन् शक॰। (शोना) वृक्षे इति ख्याते ऋश्यादि॰ क। डलयोरैक्यात्अरडुकः तद्भवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटु¦ m. (-टुः) A plant, (Bignonia Indica.) See अरलु। E. ऋ to go, and अटच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटु m. the tree Colosanthes Indica Bl.(See. अरलु.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Araṭu.--A plant[१] (Colosanthes Indica) from the wood of which the axle of a chariot was sometimes made.[२]

  1. Av. xx. 131, 17.
  2. Rv. viii. 46, 27.

    Cf. Zimmer, Altindisches Leben, 62, 247.
"https://sa.wiktionary.org/w/index.php?title=अरटु&oldid=488398" इत्यस्माद् प्रतिप्राप्तम्