अर्गल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्गलम्, क्ली, स्त्री, (अर्ज + कलच्, कुत्वम् ।) कपाट- बन्धककाष्ठविशेषः । इत्यमरः ॥ हुड्का तसला इत्यादि भाषा । (“ससम्भ्रमेन्द्रद्रुतपातितार्गला निमिलिताक्षीव भियामरावती” । इति काव्यप्रकाशे । “तां सत्यनाम्नीं दृढतोरणार्गलां ग्टहैर्विचित्रैरुपशीभितां शिवां” । इति रामायणे । “अथानपोढार्गलमप्यगारं” । इति रघुः । प्रति- बन्धः । प्रत्यवायः । अन्तरायः । “ईप्सितं तदवज्ञानात् विद्धिसार्गलमात्मनः” । इति रघुवंशे ।) कल्लोले त्रि । इति मेदिनी ॥ देवीमाहात्म्यपाठ- स्यादौ पाव्यस्तोत्रविशेषः ॥ यथा मार्कण्डेय उवाच । “ब्रह्मन् केन प्रकारेण दुर्गामाहात्म्यमुत्तमं । शीघ्रं सिद्ध्यति तत्सर्व्वं कथयस्व महाप्रभो ॥ ब्रह्मोवाच । अर्गलं कीलकञ्चादौ पठित्वा कवचं पठेत् । जपेत् सप्तशतीं पश्चात् क्रम एष शिवोदितः ॥ अर्गलं दुरितं हन्ति कीलकं फलदं तथा । कवचं रक्षते नित्यं चण्डिका त्रितयं दिशेत् ॥ अर्गलं हृदये यस्य स चानर्गलवाक् सदा । कीलकं हृदये यस्य वशकीलितमानसः ॥ कवचं हृदये यस्य स वज्रहृदयः खलु । ब्रह्मणा निर्म्मितं पूर्ब्बं विनिश्चित्यापि चेतसा” ॥ इत्यादि । तदाद्यश्लोको यथा, -- “जय त्वं देवि चामुण्डे जय भूतापहारिणि ! । जय सर्व्वगते देवि ! कालरात्रि नमोऽस्तु ते” ॥ तस्य शेषश्लोको यथा, -- “इदं स्तोत्रं पठित्वा च महास्तोत्रं पठेन्नरः । सप्तशतीं समाराध्य वरमाप्नोति सम्पदं” ॥ इत्यर्गलास्तोत्रं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्गल स्त्री-नपुं।

कवाटबन्धनकाष्ठम्

समानार्थक:अर्गल

2।2।17।2।3

कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु। कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्गल¦ स्त्रीन॰ अर्ज्ज--कलच् न्यङ्क्वा॰ कुत्वम्।

१ कपाटमध्यस्थे-रोधके

१ काष्ठादिदण्डे,
“ससम्भ्रमेन्द्रद्रुतपातितार्गलानिमीलिताक्षीव भियाऽमरावती” का॰ प्र॰।
“पुरार्गलादी-र्घभुजा बुभोज” रघुः,
“अथानपोढार्गलमप्यगारमिति” रघुः। सप्नशतीस्तोत्रस्यादौ पाठ्ये

२ स्तोत्रविशेषे
“अर्गलांकीलकं चादौ पठित्वा कवचं पठेत्। जपेत् सप्तशतींपश्चात्” मत्स्यसूक्तम्।

३ कल्लोले,

४ कपाटे च न॰

५ क्षुद्रार्गले स्त्री। गौरा॰ ङीष् स्वार्थेकन्। अर्गलिकाप्य-त्रार्थे।

६ विष्कम्भमात्रे रोघकमात्रे स्त्रीन॰॥ वार्य्यर्गला-भङ्ग इव प्रवृत्तः” रघुः। अनुगतनयमार्गामर्गलां दुर्नयस्य” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्गल¦ mf. (-लः-ला or -ली) A wooden bolt or pin for fastening a door. mfn. (-लः-ला-लं) A surge or billow. E. अर्ज to gain. कलच् affix, ज becomes ग, and the fem. takes both टाप् and ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्गलः [argalḥ] ला [lā] ली [lī] लम् [lam], ला ली लम् [अर्ज कलच् न्यङ्क्वादि˚ कुत्वम् Tv.]

A wooden bolt, pin, bar &c. (for fastening a door or the cover of a vessel), a bolt, latch, bar; पुरार्गलादीर्घभुजो वुभोज R.18.4;16.6; अनायतार्गलम् Mk.2; ससंभ्र- मेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भिया$मरावती K. P.1; दत्तं च बहिरर्गलम् Ks.4.62 bolted from without; oft. used figuratively in the sense of a bar, impediment, something intervening as an obstruction; वाक्यार्गलया निवारिताः Pt.2; Śi.2.118; ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः R.1. 79 obstructed; वार्यर्गलाभङ्ग इव प्रवृत्तः 5.45; कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः K. P.8; see अनर्गल also.

A wave or billow.

The leaf of a door (कपाटम्).

A kind of 'stotra' or hymn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्गल mfn. a wooden bolt or pin for fastening a door or the cover of a vessel Ragh. etc.

अर्गल mfn. a bar , check , impediment ib.

अर्गल mfn. a wave L.

अर्गल mn. N. of a hell PadmaP. v.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Argala.--The word which is usual later to denote the wooden pin of a door is found in the Śāṇkhāyana Āraṇyaka (ii. 16) in the compound argaleṣīke to denote the pin and bar of the door of a cow-pen. Cf. Iṣīkā.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अर्गल&oldid=488551" इत्यस्माद् प्रतिप्राप्तम्