उपयोगी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगी, [न्] त्रि, (उपयोगोऽस्यास्तीति । उप- योग + इनि ।) उपयुक्तद्रव्यादिः । क्रियासाधनम् । अनुकूलः ॥ (“तदुपयोगीनि शारीरकसूत्रा- दीनि” । इति वेदान्तसारे । २ ॥ उपभोगद्रव्यम् । यथा कथासरित्सागरे । १५ तरङ्गे । “अस्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत्” ॥)

"https://sa.wiktionary.org/w/index.php?title=उपयोगी&oldid=493084" इत्यस्माद् प्रतिप्राप्तम्