प्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री, क तर्पणे । इति कविकल्पद्रुमः ॥ (चुरा० पर०-सक०-अनिट् ।) क, यं प्राययन्ति कवि- सूक्तिरसायनानि । इति हलायुधः ॥ प्रीणयत्य- पीति केचित् । इति दुर्गादासः ॥

प्री, ङ य प्रीतौ । कान्तौ । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।) प्रीतिरिह प्रीतीभावः । ङ य, यः प्रीयते प्रणयिषु । इति हलायुधः । इति दुर्गादासः ॥

प्री, ञ तर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।) ञ, प्रयति प्रयते । इति दुर्गादासः ॥

प्री, ञ ग कान्तौ । तर्पणे । इति कविकल्पद्रुमः ॥ (क्र्या०-उभ०-अक०-सक० च-अनिट् ।) तर्पण- मिह प्रीतीभावः प्रीतीकरणञ्च । ञ ग, प्रभुः प्रीणातु विश्वभुक् । प्रीणाति बान्धवजनानिति हलायुधः । प्रीणीते । इति दुर्गादासः ॥

प्रीः, स्त्री, (प्री + क्विप् ।) प्रीतिः । इति कन- धातुटीकायां दुर्गादासः ॥ प्रथमा विभक्तिः । यथा, “त्रिशः प्रीद्बीत्रीचीपीषीप्त्यः । स्यादीनि त्रीणि त्रीणि क्रमात् प्रीद्वीत्रीचीपीषीप्ती- संज्ञानि स्युः ।” इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री¦ तर्पणे भ्वा॰ उभ॰ सक॰ अनिट्। प्रयति ते अप्तैपीत् अप्रैष्टपिप्राय पिप्रिये[Page4532-b+ 38]

प्री¦ प्रीतौ कान्तौ (इच्छायाम्) सक॰ दिवा॰ आत्म॰ अनिट्। प्रीयते अपैष्ट पिप्रिये।

प्री¦ तर्पणे सक॰ कान्तौ तृप्तौ अक॰ क्र्या॰ उभ॰ अनिट्। प्री-णाति प्रीणीते अप्रैषीत् अप्रैष्ट पिप्राय पिप्रिये। प्रीतः। णिच्बुक्। प्रीणयति ते।

प्री¦ तर्पणे सक॰ चु॰ उभ॰ अनिट्। प्राययति ते अपिप्रयत्--ते। अबापि नुक् प्रीणयतीत्येके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री (ङ) प्रीङ्¦ r. 4th cl. (प्रीयते) (ञ) प्रीञ् r. 9th cl. (प्रीणाति प्रीणीते) and 1st and 10th cls. (प्रियति-ते प्राययति-ते) or प्रीणयति
1. To please, to delight, to satisfy.
2. To be pleased or satisfied.
3. To desire or love.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री [prī], I. 9 U. (प्रीणाति, प्रीणीते, प्रीत)

To please, delight, satisfy, gladden; प्रीणाति यः सुचरितैः पितरं स पुत्रः Bh.2.68; सस्नुः पितॄन् पिप्रियुरापगासु Bk.3.38;5.14;7.64.

To be pleased, take delight in; कच्चिन् मनस्ते प्रीणाति वनवासे Mb.

To act kindly towards, show kindness towards.

To be cheerful or gay. -Caus. (प्रीणयति-ते) To please, satisfy &c. -II. 4 Ā. (प्रीयते, strictly a passive voice of the root प्री)

To be satisfied or pleased, be gratified; प्रकाममप्रीयत यज्वनां प्रियः Śi.1.17; R.15. 3;19.3; Y.1.245.

To feel affection for, love; स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः Mb.12.138.54.

To assent, be satisfied. -III. 1 P. To please, gratify &c. -IV. 1 U. (प्राययति-ते) To please; L. D. B.

प्री [prī], a. kind, delighted (as घृतप्री).

प्रीः [prīḥ], f. (= प्रीतिः q. v.); L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री cl.9 P. A1. ( Dha1tup. xxxi , 2 ) प्रीणाति, प्रीणीते; cl.4 A1. ( xxvi , 35 ) प्रीयते(rather Pass. ; ep. and mc. also तिand प्रियते, ति; pf. पिप्रिये, p. याणSubj. पिप्रयत्; Impv. पिप्रयस्वor प्रीहिRV. ; aor. अप्रैषीत्Br. Subj. प्रेषत्RV. Page710,1 ; अप्रेष्टGr. ; fut. प्रेष्यति, ते, प्रेताib. ) P. to please , gladden , delight gratify , cheer , comfort , soothe , propitiate RV. etc. ; (mostly A1. प्रीयते)to be pleased or satisfied with , delight in , enjoy( gen. instr. loc. or abl. ) ib. ; ( A1. ; ep. and mc. also P. and प्रि)to like , love , be kind to( acc. ) MBh. R. : Caus. प्रीणयति( प्रापयतिSiddh. , प्राययतिVop. ) , to please , delight gratify , propitiate A1s3vGr2. Ya1jn5. MBh. etc. ; to refresh , comfort Car. : Desid. पिप्रीषति, to wish to please or propitiate RV. : Intens. पेप्रीयते, पेप्रयीति, पेप्रेतिGr. ([ cf. Goth. frijo7n , frijo7nds ; Germ. friunt , freund ; Angl.Sax. freo4nd ; Eng. friend ; Slav. prijati ; Lith. pre0telius etc. ])

प्री mfn. ( ifc. )kind , delighted(See. अधप्री, कध-प्री, घृत-प्रीetc. )

"https://sa.wiktionary.org/w/index.php?title=प्री&oldid=503026" इत्यस्माद् प्रतिप्राप्तम्