वार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारम्, क्ली, (वार्य्यतेऽनेनेति । वृ + णिच् + घञ् ।) मदिरापात्रम् । इति हेमचन्द्रः ॥

वारः, पुं, (वारयति व्रियते वेति । वृ + णिच् + अच् । वृ + घञ् वा ।) समूहः । अवसरः । इत्यमरः ॥ (यथा, महाभारते । १ । १६१ । ७ । “एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥”) सूर्य्यादिवासरः । द्बारः । हरः । कुब्जवृक्षः । क्षणः । इति मेदिनी । रे, ६५ ॥ * ॥ अथ वाराणां संज्ञा । “चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः । शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ॥ चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः । दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्जयकाङ्क्षिभिः ॥ नृपाभिषेकोऽग्निकार्य्यं सूर्य्यवारे प्रशस्यते । सोमे तु लेपयानञ्च कुर्य्याच्चैव गृहादिकम् ॥ सैनापत्यं शौर्य्ययुद्धं शस्त्राभ्यासः कुजे तथा । सिद्धिकार्य्यञ्च मन्त्रश्च यात्रा चैव बुधे स्मृता ॥ पठनं देवपूजा च वस्त्राद्याभरणं गुरौ । कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रियाः । स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ॥” इति गारुडे ६२ अध्यायः ॥ सावनदिनवद्वारप्रवृत्तिः सूर्य्योदयावधिरेव । सूर्य्यसिद्धान्ते । “सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥” अत्र दिनाधिपस्य रव्यादेर्भोग्यं दिनं वाररूपं सावनगणनोक्तं व्यवहारोऽपि तादृगेव । तिथि- विवेकेऽपि । भवतु वारयोगे व्यस्ततिथेर्ग्रहणं तस्य दिनद्वयेऽसम्भवादित्युक्तम् । सावनदिन- माह सूर्य्यसिद्धान्तः । “उदयादोदयं भानोर्भौमसावनवासराः ॥” भौमेति पित्रादिदिनव्यावृत्त्यर्थम् । यत्तु रेखा- पूर्ब्बपरयोरित्यादिना ज्योतिषे वारप्रवृत्तिरुक्ता तज्ज्योतिःशास्त्रोक्तकालहोरादिज्ञापनार्थमिति ज्योतिस्तत्त्वे बहुधा विवृतम् । “नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ॥” इति विष्णुपुराणात् सूर्य्यदर्शनयोग्यकालादेव वारघटककर्म्मसु स एव कालः । इति ज्योति- स्तत्त्वम् ॥ * ॥ अथ शोभनवाराः । “रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः । एतेषां नामतो वारा विख्याताः सर्व्वकर्म्मसु ॥ सितेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥” इति ज्योतिःसागरः ॥ अथ वारवेला । “कृतमुनियमशरमङ्गल- रामर्त्तुषु भास्करादियामार्द्धे । प्रभवति हि वारवेला न शुभाशुभकार्य्यकरणाय ॥” अथ कालवेला । “कालस्य वेला रवितः शराक्षि- कालानलागाम्बुधयो गजेन्दू । दिने निशायामृतुवेदनेत्र- नगेषु रामा विधुदन्तिनौ च ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ तयोर्व्वर्ज्यत्वं यथा, -- “रवौ वर्ज्यं चतुःपञ्च सोमे सप्तद्वयं तथा । कुजे षष्ठद्वयञ्चैव बुधे बाणतृतीयकम् ॥ गुरौ सप्ताष्टकं चैव त्रिचत्वारि च भार्गवे । शनावाद्यञ्च षष्ठञ्च शेषञ्च परिवर्ज्जयेत् ॥ * ॥ रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् । बुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् । शनावाद्यं तथा चान्त्यं रात्रौ कालं विवर्जयेत् ॥” इति सारसंग्रहः ॥ * ॥ अथ स्त्रीणां प्रथमरजस्वलायां वारफलम् । “आदित्ये विधवा नारी सोमे चैव पतिव्रता । वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥ बृहस्पतौ पतिः श्रीमान् शुक्रे पुत्त्रवती भवेत् । शनौ बन्ध्या तु विज्ञेया प्रथमस्त्री रजस्वला ॥” इति मथुरेशकृतसारसंग्रहः ॥ (बालः । यथा, ऋग्वेदे । २ । ४ । ४ । “वियोभरिभ्रदोषधीषु जिह्वा मत्यो न रथ्यो दोधवीति वारान् ॥” “रथ्यो रथार्होऽत्योन वाजी यथा वारान् दंश- वारणसाधनान् बालान् दोधवीति कम्पयति ।” इति तद्भाष्ये सायणः ॥ वरणीये, त्रि, । यथा, ऋग्वेदे । १ । १२८ । ६ । “विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्बारान् वृण्वति ॥” “वारं सर्व्वैर्वरणीयम् ॥” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।2।5

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वार पुं।

अवसरः

समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर

3।3।162।1।1

निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ। गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार¦ पु॰ वृ--घञ्।

१ सङ्घे

२ अवसरे अमरः। स्वयोग्यकाले(पाला)
“वारोऽ{??}राजस्वसुः” सा॰

३ प॰।

४ द्वारे

५ शिवे

६ कुब्जवृक्षे

७ क्षणे मेदि॰। वार् + सघे अण्।

८ जलसघेन॰ सूर्य्यादिग्रहाधिकृते

९ दिने पु॰ यथा रविवारः रवि-स्यामिकं दिनम्। तदानयनञ्च सू॰ सि॰
“मन्दादधः क्रमेण स्यश्चतुर्था दिवसाधिपाः। वर्षाधिपतयस्तद्वत् तृतीयाश्च प्रकीर्त्तिताः। ऊर्ध्वक्रमेणशशिनो मामानामधिपाः स्मृताः। होरेशाः सूर्य्यतनया-दधोऽधःक्रमतस्तथा। ” सू॰
“शनेः मकाशादधःकक्षा-क्रमेण चतुर्थसङ्ख्याका ग्रहा दिनाधिपतया वारेश्वराभवन्ति। यथा शनिरविचन्द्रभौमबुधगुरुशका इति। वर्षस्व षष्ट्यधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्म-[Page4881-b+ 38] न्दादधः क्रमेण तृतीयसङ्ख्यका ग्रहा उक्ताः। चःसमुच्चयार्थे। तत्क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरु-सूर्य्यबुधा इति। चन्द्रात् सकाशादूर्द्धकक्षाक्रमेणग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिनः जथिताः। तत्क्रमश्च चन्द्रबुधशुक्ररविभौमगुरुशनथ इति। शनेःसकाशादधोथः क्रमतः अधःक्रमेण होरेशाः
“होरेतिलग्नं भगणस्व चार्धम्” इत्युक्तलग्नार्द्धभागात्मकहो-राणां दिने द्वादश रात्रौ द्वादशेत्यहोरात्रे चतुर्विंशति-होराणामित्यर्थः। होरा सार्धद्विनाडिका। इतिषष्टिघटिकात्मकेऽहोरात्रे चतुर्विंशतिहोराणामित्यन्ये स्वामिनस्तथा मासेश्वरवदव्यवहिताः कथिताः। यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति। अत्र शनेः सर्वोर्द्धस्यत्वाच्चन्द्रस्य सर्बाधः स्थत्वात् ताभ्वा-मध ऊर्ध्वक्रमः क्रमेणोक्तः अन्यग्रहस्यावधित्वाभ्युप-गमे विनिगमनाविरहापत्तेः। न तु शनेराणा-वधित्वेन सृष्ट्यादौ दिनवर्षहोराणां स्वामित्वं नवा चन्द्रस्याद्यावधित्वेन सृष्ट्यादौ मासेशत्वं पूर्व-खण्डोक्तानीततदीशैर्विरोधापत्तेः। अत्रोपपत्तिः। हो-रारूपलग्नानां क्रान्तिवृत्तेऽधाक्रमेण मेषादीनां सम्भवा-दूर्ध्वकक्षातोऽधः क्रमेण होरेशत्वं युक्तम्। एवमहो-रात्रे चतुर्विंशतिर्होराः। सप्ततष्टास्त्रयो होरेसागताः चतुर्थो होरेशो द्वितीयवि{??}प्रारम्भे स एव प्रथन-होरेशत्वाद् द्वितीयदिने होरेशः। एवमुत्तरत्रापि। एव-मेतद्वारक्रमेण सावनवर्षे त्रयो वारा अधिका इति पूर्व-वर्षेशादग्रिमवर्षेशाऽधःकक्षाक्रमेण तृतीय उत्तरोत्तरम्। एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिका-विति कक्षोर्ध्वक्रमे वारक्रमेणैकान्तरितत्वात् कक्षो-र्ध्वक्रमेण मासेश्वर उत्तरोत्तरमित्युपपस्रं मन्दादि-त्यादि श्लोकदृयम” र{??}वाथः। वारप्रवृत्तिश्च दृशभेदात् भिन्नकालीना यथोक्तं सि॰ चि॰
“अर्कोदयादूर्ध्वमधश्च ताभि प्राच्यां प्रतीच्यां दिशि तत्-प्रवृत्तिः। ऊर्ध्वं तथाऽधश्च कलाभिराभीरयाषुदग्दक्षिण-गोलमात्रे” मू॰।
“प्राच्या ताभिर्घटीभिर्दनवारप्रवृत्ति-रर्कोदयादूध्वम् भवति प्रतीच्यां तु तस्मादधः। यतोलङ्कोदये वारादि अतएव च वारादुत्तरगोचस्थे चरो-र्ध्वघटिकामिरूर्ध्वम् यतस्तदा उ{??}ण्डलं क्षितिजा-दूर्ध्वम्। दक्षिणे त्वधः अतस्तत्रीदयादधः वारप्रवृत्तिः” प्रमिता॰।
“जगति तमोभूतेऽस्मिन् मृष्ट्यादौ भास्करादितिः[Page4882-a+ 38] सृष्टैः। यस्माद्दिनपवृत्तिर्दिनवारोऽर्कोदयात् तस्मत्”। श्रीपतिरपि
“सृष्टेर्मुखे ध्वान्तमयेऽपि विश्वे ग्रहेषुसृष्टेष्विनपूर्वकेषु। दिनप्रवृत्तिस्तदधीश्वरस्य वारस्यतस्मादुदयप्रवृत्तिः। लङ्कोदग्याम्यसूत्रात् प्रथम{??}परतःपूर्वदेशे च पश्चात् अध्वोत्थाभिर्घटीभिः सवितुरुदयतोवासरे वा प्रवृत्तिः। ज्ञेया सूर्य्योदयात् प्राक् चरगकल-भवैश्चामुभिर्याम्यगोले पश्चात् तैः सौस्यगोले युतिवियुति-वशाच्चोभयोः स्पष्टकालः”। अन्योऽप्याह
“केचिद्वारंसवितुरुदयात् प्राहुरन्ये दिनार्द्धात् भानोरर्द्धास्तमयसमयादूचिरे केचिदेवम्। वारस्यादिं यवननृपतिर्दिङ्मुह्रर्त्ते निशाया लाटाचार्य्यः कथयति पुनश्चार्द्धरात्रे स्वतन्त्रे”। एवं मतभेदे व्यवस्था मलमा॰ उक्ता यथा
“द्वोतिथ्यन्तावेकवारे यत्र स स्यात् दिनक्षयः” कूर्मपु॰
“एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्” वसिष्ठः। कौर्मपुराणवासिष्ठवचनैकवाक्यतया सावनदिनवत् वारप्र-वृत्तिः सूर्य्योदयावधिरेव मूर्य्यसि॰
“सूतकानां परिच्छेदोदिनमासाव्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकी-र्त्तिता”। अत्र दिनाधिपस्य रव्यादेर्भाग्यं दिनं वार-रूपं सावनगणनयोक्तम् यत्तु
“रेखापूर्वापरयोः इत्या-दिना ज्यातिषे वारप्रवृत्तिरुक्ता तत् ज्योतिषशास्त्रोकालहोराज्ञानार्थम्”। वाराणां कृत्यविशेषविधा-नार्थं संज्ञाभेदा यथा
“चरः सौम्यो गुरुः क्षिप्रोमृदुः शुक्रो रविर्ध्रुवः। शनिश्च दारुणो ज्ञेयो भौमउग्रः शशी समः। चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यंमृदुध्रुवैः। दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्बुद्धका-ङ्क्षिभिः”। इति सामान्यतोऽभिधाय
“नृपाभिषेको-ऽग्निकार्य्यञ्च सूर्य्यवारे प्रशस्पते। सोमे तु लेपयानंच कुर्य्याच्चैव गृहादिकम्। सैमापत्यं शौर्य्ययुद्धंशस्त्राभ्यासः कु{??} तथा। सिद्धिकार्य्यञ्च गन्त्रञ्च यात्रांचौ बुधे तथा। पठनं देवपूला च वस्त्र द्याभरणं गुरौ। कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रिया। स्थाप्यं गृहप्रवेशश्च गजबन्ध शगौ शुभः” गरुडपु॰

६२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार¦ m. (-रः)
1. A multitude, a quantity, a flock or herd, a heap.
2. Occasion, opportunity.
3. A day of the week.
4. A moment.
5. A name of S4IVA.
6. A door-way, a gate.
7. Achyranthes aspera.
8. A cover.
9. A turn.
10. The opposite bank of a river. n. (-रं)
1. A vessel for holding spirituous liquor.
2. Bile.
2. Water. Adv. A time, as वारं बारं many a time, repeatedly, often: see वारम्बारं। E. वृ to cover, to choose, &c., aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारः [vārḥ], [वृ-घञ्]

That which covers, a cover.

A multitude, large number; as in वारयुवति; ते स्ववारं समा- स्थाय वर्त्मकर्मणि कोविदाः Rām.2.8.5.

A heap, quantity.

A herd, flock; वारी वारैः सस्मरे वारणानाम् Śi.18. 56.

A day of the week; as in बुधवार, शनिवार.

Time, turn; शशकस्य वारः समायातः Pt.1; अप्सरावारपर्यायेण V.5; R.19.18; often used in pl. like the English 'times'; बहुवारान् 'many times', कतिवारान् 'how many times'.

An occasion, opportunity.

A door, gate.

The opposite bank of a river.

N. of Śiva.

Ved. A tail.

रम् A vessel for holding spirituous liquor.

A mass of water (जलसंघ). -Comp. -अङ्गना, -नारी, -युवति f., योषित् f., -वधू, -वनिता, विलासिनी, -सुन्दरी, -स्त्री 'a woman of the multitude', a common woman, harlot, courtezan, prostitute; Ratn.1. 26; Ś. Til.16.

कीरः a wife's brother (according to Trik. Medinī spells with ब).

the submarine fire.

a hair-dresser or comb.

a louse.

a courser.

a carrier, porter; (these meanings are given in Medinī). -बु(बू)षा the plantain tree. -मुख्या the chief of a number of harlots.

बा (वा) णः, णम् Armour, a coat of mail; अगमत् कैतकं रजः । तद्योधवारबाणानामयत्न- पटवासताम् R.4.55; Śi.15.118; धुन्वाना जगृहुर्बाणान् वारबाण- विदारणान् Parṇāl.5.68.

a variety of blanket; Kau. A.2.11. -योगः powder.

वाणिः a piper, player on a flute.

a musician.

a year.

a judge. (-णिःf.) a harlot. -वाणी a harlot.

वृषा corn.

the plantain tree. -वेला a time or period of the day when no act is performed; कृतमुनियमशरमङ्गलरामर्तुषु भास्करादि- यामार्धे । प्रभवति हि वारवेला न शुभा शुभकार्यचरणाय ॥ Jyotistattvam.

सेवा harlotry, prostitution.

a number of harlots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार m. (earlier form of वालSee. )the hair of any animal's tail ( esp. of a horse's tail , = ?) RV.

वार mn. sg. and pl. a hair-sieve ib.

वार m. (fr. 1. वृ)keeping back , restraining (also mfn. ifc. = difficult to be restrained TBr. ; See. दुर्-व्)

वार m. anything which covers or surrounds or restrains , a cover MW.

वार m. anything which causes an obstruction , a gate , door-way W.

वार m. anything enclosed or circumscribed in space or time , esp. an appointed place( e.g. स्व-वारं समा-स्था, to occupy one's proper place) R.

वार m. the time fixed or appointed for anything( accord. to some fr. 2. वृ, to choose) , a person's turn MBh. Ka1v. etc. (often , esp. with numerals , = times e.g. वरांस् त्रीन्or वर-त्रयम्, three times ; भूरिभिर् वारैःor भूरि-वारान्or बहु-वारम्or वारं वारम्or वारं वारेण, many times , often , repeatedly)

वार m. the turn of a day (under the regency of a planet) , a day of the week (they are आदित्य- , सोम- , मङ्गल- , बुध- , गुरु- , शुक्र- , and शनि- वार; See. IW. 178 n. 1 ) Gan2it. Ya1jn5. Sch. Ka1v. etc. (See. दिनand दिवस-व्)

वार m. a moment , occasion , opportunity W.

वार m. a multitude , quantity(See. बाण-व्)

वार m. an arrow L.

वार m. Achyranthes Aspera L.

वार m. N. of शिवL.

वार n. a vessel for holding spirituous liquor L.

वार n. a partic. artificial poison L.

वार m. (fr. 2. वृ)choice(See. वारे-वृत)

वार m. anything chosen or choice or exquisite , goods , treasure RV. (often ifc. ; See. अशस्त-, ऋधद्-, दाति-व्etc. )

वार m. N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=वार&oldid=504255" इत्यस्माद् प्रतिप्राप्तम्