पाठक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठकः, त्रि, (पाठयति अध्यापयतीति । पठ + णिच् + ण्वुल् ।) उपाध्यायः । इति हेमचन्द्रः । १ । ७८ ॥ (यथा, महाभारते । ३ । ३१२ । १०५ । “पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्व्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥”) धर्म्मभाणकः । इति त्रिकाण्डशेषः ॥ (पठ- तीति । पठ + ण्वुल् । वाचकः । अध्येता । “चर्व्वणं गिलनञ्चापि कासितं श्वासितन्तथा । नीचोच्चञ्चैव गम्भीरं वर्ज्जयेत् पाठकः सुधीः ॥” इति हारीते प्रथमस्थाने प्रथमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठक¦ त्रि॰ पठ--ण्वुल्।

१ षठनकर्त्तरि णिच्--ण्वुल्। पाठके

२ अध्यापके

३ पुराणादिवाचके च। तल्लक्षणादि-कमुक्तं ति॰ त॰ यथा(
“भविष्यपुराणम्
“इतिहासपुराणानि श्रुत्वा भक्त्या{??}विशांपते!। मुच्यते सक्यापेभ्यो ब्रह्महत्यादिभिर्विभी!। ब्राह्मणं वाचकं वि{??}आन्नान्यवर्णजमादरात्। श्रुत्वान्यवर्ण-[Page4289-b+ 38] जाद्राजन् ! वाचकान्नरकं व्रजेत्” तथा
“देवार्चामग्रतःकृत्वा व्राह्मणानां विशेषतः। ग्रन्थिञ्च शिथिलं कुर्य्या-द्वाचकः कुरुनन्दन!। पुनर्वध्नीत तत्सूत्रं न मुक्त्वा धा-रयेत् क्वचित्। हिरण्यं रजतं गाश्च तथा कांस्योपदो-हनाः। दत्त्बा तु वाचकायेह श्रुतस्याप्नोति तत्फलम्”। कांस्योपदोहनाः कांस्यक्रोडाः।
“वाचकः पूजितोयेनप्रसन्नास्तस्य देवताः”। तथा
“ज्ञात्वा पर्वसमाप्तिं च पूजयेत्वाचकं बुधः। आत्मानमपि विक्रीय, य इच्छेत् सफलंकृतम्”। तथा
“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा। कलस्वरसमायुक्तं रसभावसमन्वितम्। बुध्यमानः स्वयंशुद्धो ग्रन्थार्थं कृत्स्नशो नृप!। ब्राह्मणादिषु सर्वेषुग्रन्थार्थं चार्पयन्नृप!। य एवं वाचयेद्ब्रह्मन् स विप्रोव्यास उच्यते”।
“सप्तस्वरसमायुक्तं काले काले विशा-म्पते!। प्रदर्शयन् रसान् सर्वान् वाचयेद्वाचको नृप!”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठक¦ m. (-कः)
1. A lecturer, a public reader of the Puran4a4s or other sacred works, or a Pan4d4it who declares what is the law or custom according to the scriptures.
2. A spiritual preceptor.
3. A reader, a student. E. पठ् to read, ण्वुल् aff., or पठ, causal v. वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठकः [pāṭhakḥ], [पठ्-ण्वुल्]

A teacher, lecturer, preceptor. पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः Mb.3.313.11.

A public reader of the Purāṇas or other sacred books.

A spiritual teacher.

A pupil, student, scholar.

The text of a book.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठक m. a reciter , reader( f( इका). Pa1n2. 4-1 , 4 Sch. )

पाठक m. a student , pupil Cat.

पाठक m. a scholar , lecturer , preceptor , teacher(See. धर्म-, नक्षत्र-, स्मृति-) Mn. MBh. Pan5c.

पाठक m. a public reciter of the पुराणs or other sacred works W.

पाठक m. a Pandit who declares what is the law or custom according to the scriptures ib.

"https://sa.wiktionary.org/w/index.php?title=पाठक&oldid=500883" इत्यस्माद् प्रतिप्राप्तम्