विहग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहगः, पुं, (विहायसा गच्छतीति । गम् + “प्रिय- वशेति ।” ३ । २ । ३८ । इत्यत्र “डेच विहायसो विहादेशो वक्तव्यः ।” इति काशिकोक्तेः डप्रत्यये विहायःशब्दस्य विहादेशः ।) पक्षी । इत्य- मरः ॥ (यथा, भागवते । ४ । १८ । २४ । “सुपर्णवत्सा विहगाश्चरञ्चाचरमेव च ॥”) बाणः । (यथा, महाभारते । ७ । १९३ । ४० । “अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ॥”) सूर्य्यः । चन्द्रः । इति शब्दरत्नावली ॥ ग्रहः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहग पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।32।1।3

खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहग¦ पुंस्त्री॰ विहायसा गच्छति गम--ड नि॰।

१ पक्षिणिअमरः स्त्रियां ङीष्।

२ बाणे

३ सूर्य्ये

४ चन्द्रे

५ मेथेच पु॰ शब्दरत्ना॰।

६ सूर्य्यादिग्रहे पु॰ धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहग¦ m. (-गः)
1. A bird.
2. A cloud.
3. An arrow.
4. The sun.
5. The moon.
6. A planet. E. विह for विहायस् in the sky, and ग who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहगः [vihagḥ], [विहायसा गच्छति गम्-ड नि˚]

A bird; skygoer; हैडिम्बश्च महावीर्यो विहगो मटूलोपमः Mb.3.144.24; वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः Me.28; Ṛs.1.23.

A cloud.

An arrow; अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् Mb.7.195.43.

The sun.

The moon.

A planet in general.

A particular configuration of stars (all planets being situated in the 4th and the 1th houses).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहग/ विह-ग विहं-गetc. See. under वि-1. हाbelow.

विहग/ विह--ग m. " sky-goer " , a bird MBh. Ka1v. etc.

विहग/ विह--ग m. an arrow MBh. vii , 9021

विहग/ विह--ग m. the sun L.

विहग/ विह--ग m. the moon L.

विहग/ विह--ग m. a planet L.

विहग/ विह--ग m. a partic. configuration of stars (when all the planets are situated in the 4th and 10th houses) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=विहग&oldid=504536" इत्यस्माद् प्रतिप्राप्तम्