नर्तकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्तकी स्त्री।

नर्तकी

समानार्थक:नर्तकी,लासिका,वाणिनी

1।7।8।2।3

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः। मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥

वृत्ति : नृत्यम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर्तकी f. (See. Pa1n2. 3-1 , 145 Ka1s3. )a female dancer , actress , singing girl Ka1v. Pur. etc. (604283 -त्वn. Vcar. )

"https://sa.wiktionary.org/w/index.php?title=नर्तकी&oldid=500561" इत्यस्माद् प्रतिप्राप्तम्