दीर्घिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घिका, स्त्री, (दीर्घैव । दीर्घा + संज्ञायां कन् । टापि अत इत्वम् ।) त्रिशतधनुःपरिमितजला- शयः । दीघि इति भाषा । तत्पर्य्यायः । वापी २ । इत्यमरः । १ । १० । २८ ॥ (यथा, रघुः । १६ । १३ । “वनैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥”) तज्जलगुणाः । गुरुत्वम् । कटुत्वम् । क्षारत्वम् । पित्तलत्वम् । कफवातनाशित्वञ्च । हिङ्गुपत्री । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घिका स्त्री।

वापी

समानार्थक:वापी,दीर्घिका

1।10।28।2।5

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घिका¦ स्त्री दीर्घैव स्वार्थे क कापि अत इत्त्वम्।

१ ज-लाशयभेदे तत्प्रमाणं जलाशयोत्सर्गतत्त्वे यथानव्यवर्द्धमानधृतवसिष्ठः
“शतेन धनुर्भिः पुष्करिणी। त्रिभिः शतैर्दीर्घिका, चतुर्भिर्द्रोणः पञ्चभिस्तडागः!। द्रोणाद्दशगुणा वापी” इति संहितायामन्तरपदश्रुतेरत्रापितथावगम्यते। तेन चतुर्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायांद्वादशशतहस्तान्तरान्यूनत्वेन दीर्घिका”
“शृङ्गाहतंक्रोशति दीर्घिकाणाम्” रघुः।

२ जलाशयमात्रे
“स्वर्णदीसुरदीर्घिका” अमरः दीर्घिकाभिश्च पूर्णाभिस्तया पु{??}-रिणीभिर्हि” भा॰ आ॰

१२

८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घिका¦ f. (-का) A large and long pond. E. दीर्घ long, affix क, fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घिका [dīrghikā], 1 A long or oblong lake; दीर्घिकापद्मिनी M.2.13; वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् R.16.13.

A well or lake in general.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĪRGHIKĀ A : daughter of Viśvakarman. She was abnormally tall, and since there was the Śāstric injun- ction that he who married such women would die within six months none came forward to wed her.

Dīrghikā began a penance for a good husband. As it continued for years together symptoms of old age began to appear in her. At this juncture an old and ailing householder came there. On certain conditions he married Dīrghikā. After sometime, in obedience to the husband's wisn Dīrghikā set out on a tour carrying him on her shoulders. Though Māṇḍavya cursed her hus- band on their way, due to the chastity of Dīrghikā the curse proved to be ineffective. The similarity in the stories of Śāṇḍilī and this Dīrghikā leads us to think that they might have been one and the same person.


_______________________________
*5th word in left half of page 244 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दीर्घिका&oldid=500275" इत्यस्माद् प्रतिप्राप्तम्