मात्रता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्रता/ मात्र--ता f. ( ifc. )the being as much as , no more nor less than anything S3am2kar.

"https://sa.wiktionary.org/w/index.php?title=मात्रता&oldid=345405" इत्यस्माद् प्रतिप्राप्तम्