खात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खातम्, क्ली, (खन्यते इति । खन् + कर्म्मणि क्तः ।) पुष्करिणी । इत्यमरः । १ । १० । २७ ॥ तस्य परिमाणं यथा, -- शतेन धनुर्भिः पुष्करिणी त्रिभिः शतैर्दीर्घिकाचतुर्भिद्रोणः पञ्चभि- स्तडागः द्रोणदशगुणा वापीति ॥ “चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरः । शतधन्वन्तरञ्चैव तावत् पुष्करिणी शुभा । एतत्पञ्चगुणः प्रोक्तस्तडाग इति निर्णयः ॥” इति नव्यवर्द्ध्वमानधृतो वशिष्ठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात नपुं।

समचतुरस्रखातः

समानार्थक:पुष्करिणी,खात

1।10।27।2।2

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्. पुष्करिण्यां तु खातं स्यादखातं देवखातकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात¦ न॰ खन--भावे क्त।

१ खनने कर्म्मणि क्त।

२ पुष्करि-ण्यादौ त्रि॰
“पूर्त्तं खातादिकर्म्मच” अमरः। तडाग-शब्दे विवृतिः। खातवेतनादिदानार्थं क्षेत्रफलज्ञानोपयोगीखातव्यवहारो लीला॰ उक्तो यथा।
“अथ खातव्यवहारे करणसूत्रं सार्द्धार्य्या। गणयि त्वा[Page2474-a+ 21] विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या। स्थ{??}तकमित्यासममितिरेवं दैर्घ्ये च वेधे च। क्षेत्रफलं वेधगुणं खातेघनहस्तसङ्ख्या स्यात्॥ उदाहरणम्। भुजवक्रतयादैर्घ्यं दशेशार्ककरैर्मितम्। त्रिषु स्थानेषु षट्पञ्चसप्तहस्ताच विस्तृतिः॥ यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरःसखे!। तत्र खाते कियन्तः स्युर्घनहस्ताः प्रचक्ष्व मे॥ न्यासःअत्र स मि तकरणेन विस्तारे हस्ताः।

६ । दैर्घ्ये

११ वेधे।

३ । तत् क्षेत्रदशनम् यथान्यासायथोक्तकरञेन लब्धा घनहस्तसङ्ख्या।

१९

८ । खाता{??}रे करणसूत्रं सार्द्धवृत्तम्। मुखजतलजतद्यु-तिजक्षेत्रफलैक्यं हृ तं षड्भिः॥ क्षत्रफलं सममेत-द्वेधगुणं घनफलं स्पष्टम्। समखातफलत्र्यंशः सूची-खाते फलं भवति॥ उदाहरणम्। मुख दशद्वादशहस्ततुल्यं विस्तारदैर्घ्यन्तुतले तदर्द्धम्। यस्याः सखे! सप्तकरश्च वेधः का खात-सङ्ख्या वद तत्र वाप्याम्॥ [Page2474-b+ 36] न्यासःमुखजं क्षत्रफलम्।

१२

० । तलजम्।

३० ।{??}दुतिजम्। त

७० । एपामैक्यम्।

४२

० । षड्भिः।

६ । हृतं जातं समफलम्।

७० । वेध।

७ । हतं जातं खातफलं घनहस्ताः।

४९

० । ( द्वितीयोदाहरणम्। खातेऽथ तिग्मकरतुल्यचतु-र्भुजे च किं स्यात् फलं नवमितः किल यत्र वेधः। वृत्तेतथैव दशविस्तृतिपञ्चवेधे सूचीफलं वद तयोश्च पृथक्पृखङ्मे॥ न्यासःभुजः।

१२ । वेधः।

९ जातं यथोक्त करणेनखातफलं घनहस्ताः।

१२

९६ । सूचीफलम्।

४३

२ । वृत्तखातदर्शनाय। न्यासःव्यासः।

१० । वेधः।

५ । अत्रसूक्ष्मपरिधिः

३९

२७

१२

५ सूक्ष्मक्षेत्रफलम्

३९

२७

५ वेधगुणं जातं सूक्ष्मखातफलं

३९

१०

२७ सूक्ष्मसूची-फलं

१३

०९

१० यद्वा स्थूलखातफलं

२७

५०

७ सूचीफलं स्थूलं वा

२७

५२

१ । ” कुण्डशब्दे उदा॰।

३ कूपे निघ॰।

४ खननकर्ममात्रे त्रि॰
“खातखुरैर्मुद्गभुजां विपप्रथे” माघः। [Page2475-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात¦ mfn. (-तः-ता-तं)
1. Dug, excavated.
2. Torn, rent. n. (-टं)
1. A square or oblong pond.
2. Any excavation. E. खन् to dig, affix क्त and the pen. lengthened.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात [khāta], p. p.

Dug up, excavated, bored; तुभ्यं खाता अवता अद्रिदुग्धा Rv.4.5.3; कीट˚ ...शुल्कस्य कीटखातस्य वह्नि- दग्धस्य सर्वतः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ Pt.2.89.

Torn, rent.

तम् An excavation.

A hole.

A ditch, moat; पतति कदाचिन्नभसः खाते Pt.5.29.

An oblong pond.

A cavern.

Digging a hole. -ता An artificial pond. -Comp. -भूः f. a moat, ditch. -रूपकारः a potter.

खात [khāta] खात्र [khātra], खात्र See under खन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खात mfn. ( Pa1n2. 6-4 , 42 ) dug , dug up , excavated RV. iv , 50 , 3 AV. S3Br. iii etc.

खात mfn. digged into the earth , buried MBh. xiii , 3089

खात mfn. torn , rent W.

खात m. a ditch Hcat. i , 3 , 921

खात n. ( Naigh. iii , 23 ) a ditch , fosse , moat , well , pond S3Br. ix , 4 , 3 , 9 S3a1n3khS3r. Pan5cat. BhP. etc.

खात n. an excavation , cavern

खात n. digging a hole W.

खात खातक, etc. See. खन्, p.337.

"https://sa.wiktionary.org/w/index.php?title=खात&oldid=498533" इत्यस्माद् प्रतिप्राप्तम्