अर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्य पुं।

वैश्यः

समानार्थक:ऊरव्य,ऊरुज,अर्य,वैश्य,भूमिस्पृश्,विश्

2।9।1।1।3

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

पत्नी : वैश्यपत्नी

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अर्य पुं।

स्वामिः

समानार्थक:अर्य

3।3।147।1।2

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः। तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्य [arya], a. [ऋ-यत्]

Excellent, best.

Respectable.

Attached, true, devoted.

Dear, kind; Rv.1. 123.1.

र्यः A master, lord; अर्यः प्रेम्णा नो तथा वल्लभस्य Śi.18.52; Śānti.1.18; तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनम् Bk.6.51.

A man of the third tribe, Vaiśya. cf. अर्यः स्वामिवैश्ययोः P.III.1.13. cf. also... अर्यस्तु बाहुजे, and स्यादर्यः स्वामिवणिजोः Nm.

र्या A mistress.

A woman of the Vaiśya tribe.

र्यी The wife of a Vaiśya. -Comp. -जारा the mistress of an Ārya. शूद्रा यदर्यजारा न पोषाय धनायति Vāj.23.3. -पत्नी the wife of a true or legitimate husband; अर्यपत्नीरुषसश्चकार Rv.7.6.5;1. 43.8. -वर्यः a Vaiśya of rank.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्य mfn. (2 , once 3 RV. iv , 1 , 7 )( ऋ)kind , favourable RV.

अर्य mfn. attached to , true , devoted , dear RV.

अर्य mfn. excellent L.

अर्य m. a master , lord Naigh. Pa1n2. 3-1 , 103 (See. 3. अर्य.)

अर्य mf( आ)n. ( = 1. अर्य)kind , favourable RV. i , 123 , 1.

अर्य m. (= 1. ऐय)" master , lord " , a वैश्यVS. etc. Pa1n2. 3-1 , 103

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arya.--This word is not common in the older literature, in places where the quantity of the first vowel is fixed as short, except in a mere adjectival sense. Geldner,[१] indeed, contends that no other sense is anywhere needed; but Roth[२] and Zimmer[३] agree in thinking that in several passages of the Vājasaneyi Saṃhitā[४] the word has the same sense as Ārya, and this appears probable. Whether it is necessary to ascribe this sense to the word in the compound arya-patnī[५] applied to the waters set free by Indra, is more doubtful. The commentator, Mahīdhara,[६] suggests that the word means a Vaiśya, not an Ārya generally. This view is supported by the explanation in the Śatapatha Brāhmaṇa[७] of one of the passages of the Vājasaneyi Saṃhitā.[८] But though the use of Arya to denote a Vaiśya became common later, it is not clear that it was original.

  1. Vedische Studien, 3, 96.
  2. St. Petersburg Dictionary, s.v.
  3. Altindisches Leben, 214, 215.
  4. xiv. 30;
    xx. 17;
    xxiii. 21;
    xxvi. 2. Cf. also Kāṭhaka Saṃhitā, xxxviii. 5;
    Taittirīya Saṃhitā, vii. 4, 19, 3. In Atharvaveda, xix. 32, 8, an analogous form occurs, as contrasted with brāhmaṇa, rājanya, and śūdra;
    but even there Whitney renders it as ‘Āryan.’ Cf. xix. 62, 1;
    Rv. viii. 94, 3;
    Pischel, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 40, 125.
  5. Rv. vii. 6, 5;
    x. 43, 8.
  6. On Vājasaneyi Saṃhitā, xxiii. 30.
  7. xiii. 2, 9, 8. Contrast Śāṅkhāyana Srauta Sūtra, xvi. 4, 4 et seq., where Arya appears to be taken in the wider sense.
  8. xxiii. 30. Cf. Ludwig, Translation of the Rigveda, 3, 212;
    Weber, Indische Studien, x. 6;
    Oldenberg, ṚgvedaNoten, 1, 126, 363.
"https://sa.wiktionary.org/w/index.php?title=अर्य&oldid=488697" इत्यस्माद् प्रतिप्राप्तम्