अल्पप्राण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पप्राण¦ पु॰ अल्पः प्राणः प्राणनक्रिया यस्मिन्। वर्ण्णभेदेयस्योच्चारणे अल्पप्राणवायोर्व्यापारस्तस्मिन्। स च शिक्षा-[Page0413-b+ 38] यामुक्तः
“अयुग्मवर्गयमगायणश्चाल्पासवःस्मृताः” इति तथा चवर्गेषु प्रथमतृतीयपञ्चमवर्ण्णाः यमगाः यवरलाश्च अल्पासवः। कर्म्म॰।

२ तादृशवर्ण्णोच्चारणवाह्यण्यत्ने। वाह्यप्रयत्नास्तुएकादशपा
“विवारः संवारः श्वासोनादो घोषोऽघोषोऽल्प-प्रंणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति” सि॰ कौ॰। अल्पः पाणः प्राणहेतुकं बलमस्य।

३ अल्पबले त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पप्राण/ अल्प--प्रा m. (in Gr. )slight breathing or weak aspiration (the effort in uttering the vowels , the semivowels य्, र्, ल्, व्, the consonants क्, च्, ट्, त्, प्, ग्, ज्, ड्, इ, ब्, and the nasals , is said to be accompanied with slight aspiration , but practically अल्पप्रा-णis here equivalent to unaspirated , as opposed to महा-प्रा-णSee. ) Pa1n2. 1-1 , 9 Sch.

अल्पप्राण/ अल्प--प्रा mfn. having short breath , not persevering , soon tired Sus3r. pronounced with slight breathing Ka1vya7d.

"https://sa.wiktionary.org/w/index.php?title=अल्पप्राण&oldid=488837" इत्यस्माद् प्रतिप्राप्तम्