अवका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवका¦ स्त्री अव--ग्रहणे कर्म्मणि क्वुन् क्षिपका॰ न इत्त्वम्। शैवाले
“तदृतुं करोत्यवकामुपदधाति अवकाभिः प्रच्छा-दयति आपोवा वा अवकाः” शत॰ ब्रा॰
“अरत्निमात्रेऽ-षाढां दक्षिणेनावकासूपरिष्टाच्च” कात्या॰

१७ ,

४ ,

२८
“अवकासु शैवालेषु कर्क॰।
“मण्डूकावकावेतसशाखावेणौबद्घावकर्षति” का॰

१ ,

२ ,

१० ,। [Page0416-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवका [avakā], A grassy plant (शैवाल) growing in marshy land. -Comp. -अद a. eating moss. -उल्ब a. covered or surrounded with अवका plants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवका f. ( g. क्षिपका-दिSee. ) id. VS. TS. S3Br. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avakā is an aquatic plant (Blyxa octandra) frequently referred to in the Atharvaveda as well as in the later Saṃhitās[१] and Brāhmaṇas.[२] The Gandharvas are said to eat it.[३] Its later name is śaivala, and it is identical with the Śīpāla.(** 1) viii. 7, 9; 37, 8-10.(** 5) With which it is glossed in Āśvalāyana Gṛhya Sūtra, ii. 8; iv. 4. Cf. Bloomfield, Proceedings of the American Oriental Society, October, 1890, xli.-xliii.; American Journal of Philology, 11, 349; Zimmer, Altindisches Leben, 71.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवका स्त्री.
एक वनस्पति का नाम। (सोम याग के प्रारम्भ के समय) यजमान को ऐसे स्थान पर स्नान करना चाहिए, जिसके चारों ओर अवका के पौधे हों, भा.श्रौ.सू. 1०.3.1०- 5.8; आप.श्रौ.सू. 1०.5.6-8.4; उत्तर वेदि पर प्रवर्ग्य की कल्पित आकृति = रूप पर फैलाने के लिए प्रवर्ग्य के निवर्तन के समय भी इस वनस्पति का प्रयोग होता है, श्रौ.को. (अं) 2.252; दलदली वनस्पति, मा.श्रौ.सू. 6.1.8.6 (चयन में इसके ऊपर ऋत्विया-संज्ञक इष्टकाओं को रखा जाता है)।

  1. Taittirīya Saṃhitā, iv. 6, 1, 1;
    v. 4, 2, 1;
    4, 3;
    Vājasaneyi Saṃhitā, xvii. 4;
    xxv. 1;
    Maitrāyaṇī Saṃhitā, ii. 10, 1.
  2. Śatapatha Brāhmaṇa, vii. 5, 1, 11;
    viii. 3, 2, 5;
    ix. 1, 2, 20. 22;
    xiii. 8, 3, 13.
  3. Av. iv. 37, 8.
"https://sa.wiktionary.org/w/index.php?title=अवका&oldid=488864" इत्यस्माद् प्रतिप्राप्तम्