शिट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिट, अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) शेटति खलं लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिट¦ अनादरे भ्वा॰पर॰ सक॰ सेट्। शेटति अशेटीत्।

"https://sa.wiktionary.org/w/index.php?title=शिट&oldid=504907" इत्यस्माद् प्रतिप्राप्तम्