लूता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लूता, स्त्री, (लूनातीति । लू + बाहुलकात् तन् । गुणाभावश्च ।) कीटविशेषः । माकड्सा इति तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः ॥ शरावरूपस्तोदाढ्यो रोमकूपेषु सस्रवः । महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः ॥ विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान् । षष्ठे व्याप्नोति मर्म्माणि सप्तमे हन्ति जीवितम् ॥ इति तीक्ष्णं विषं मध्यं हीनञ्च विभजेदतः । एकविंशतिरात्रेण विषं शाम्यति सर्व्वथा ॥ अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् । दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत् ॥ कर्कशं भिन्नरोमाणं मर्म्मसन्ध्यादिसंश्रितम् । प्रसृतं सर्व्वतो दंशं नच्छिन्दीत दहेन्न च ॥ लेपयेद्दग्धमगदैर्म्मधुसैन्धवसंयुतैः । सुशीतः सेचयेच्चानुकषायैः क्षीरिवृक्षजः ॥ सर्व्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयापिवा । सेका लेपास्ततः शीता बोधिश्लेष्मान्तकाक्षरैः ॥ फलिनीद्विनिशाक्षौद्रसर्पिर्भिः पद्मकाह्वयः । अशेषलूताकीटानामगदः सर्व्वकार्म्मिकः ॥” “रोध्रं सेव्यं पद्मकं पद्मरेणुः कालीयाख्यं चन्दनं यच्च रक्तम् । कान्ता पुष्पं दुग्धिनीका मृणालं लूताः सर्व्वा घ्नन्ति सर्व्वक्रियाभिः ॥” इति वाग्भटे उत्तरस्थाने ३७ अध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लूता स्त्री।

ऊर्णनाभः

समानार्थक:लूता,तन्तुवाय,ऊर्णनाभ,मर्कटक

2।5।13।1।1

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लूता¦ स्त्री लू--तक्। कीटभेदे (माकड्सा) अमरः। स्वार्थेक अत इत्त्वम्। तत्रैव।

२ पिपीलिकायां

३ रोगभेदे(मर्म्मव्रणे) मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लूता¦ f. (-ता)
1. A spider.
2. An ant.
3. Local inflammation produced by the urine of a spider. E. लू to cut, तक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लूता [lūtā], [लू-तक् Uṇ.3.9]

A spider.

An ant. -Comp. -तन्तुः a cobweb; लूतातन्तुवितानसंवृतमुखी झिल्ली चिरं रोदिति Sūkti.19. -पट्टः a spider's egg.

मर्कटकः an ape.

a kind of jasmine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लूता f. a spider Mn. Var. Sus3r. etc.

लूता f. an ant L.

लूता f. a kind of cutaneous disease (said to be produced by the moisture from a spider) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=लूता&oldid=504014" इत्यस्माद् प्रतिप्राप्तम्