कुवल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवलम्, क्ली, (कौ वलते । वल् + पचाद्यच् ।) उत्पलम् । मुक्ताफलम् । वदरीफलम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवल नपुं।

बदरीफलम्

समानार्थक:कोल,कुवल,फेनिल,सौवीर,बदर,घोण्टा

2।4।36।2।5

श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः। कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवल¦ न॰ कौ वलति वल--अच्।

१ उत्पले

२ मुक्ताफले चमेदि॰

३ वदर्य्यां स्त्री॰ गौरा॰ ङीष्। तस्याः फलम् अण्लुक्।

४ वदरीफले न॰। कौ वलनात्।

५ जले।

६ सर्पोदरे चन॰ कुबलेशयः। प्रस्थे परे समासे कर्क्यादि॰ अस्य नादुदात्तता। तस्य पाकः पील्वादि॰ कुणच्। कुवलकुण तत्पाके पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवल¦ mfn. (-लः-ली-लं)
1. The jujube, the tree.
2. The fruit. n. (-लं)
1. A water lily.
2. A pearl. E. कु the earth, and वल् to cover, affix अच् see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवलम् [kuvalam], 1 The water-lily.

A pearl.

Water.

The belly of a serpent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवल mf( ई). ( g. गौरा-दि)the jujube tree (Zizyphus Jujuba) L.

कुवल n. the fruit of that tree Ka1t2h. VS. S3Br. Ka1tyS3r.

कुवल n. (= कुवलय)the water-lily Katha1s. liii , 88

कुवल n. a pearl L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuvala is a name of the jujube fruit (Zizyphus jujuba) occurring frequently in the Yajurveda Saṃhitās[१] and Brāhmaṇas[२] in connexion with Karkandhu and Badara. See also Kola.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवल न.
एक प्रकार का अनाज (जिसका आटा सौत्रामणी याग के लिए तैयार की जाने वाली सुरा में डाला जाता है, का.श्रौ.सू. 15.9.22-1०.24. (कुवल-कर्कन्ध-बदर-पूर्णानि चावपति)।

  1. Maitrāyaṇī Saṃhitā, iii. 11, 2;
    Vājasaneyi Saṃhitā, xix. 22, 89;
    xxi. 29;
    Kāthaka Saṃhitā, xii. 10.
  2. Satapatha Brāhmaṇa, v. 5, 4, 10;
    xii. 7, 1, 2;
    2, 9;
    9, 1, 5, etc.

    Cf. Zimmer, Altindisches Leben, 242.
"https://sa.wiktionary.org/w/index.php?title=कुवल&oldid=496816" इत्यस्माद् प्रतिप्राप्तम्