कोट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटः, पुं, (कुट्यते प्रताप्यते शत्रुरत्र अनेन वा । दुर्ग- माश्रित्य प्रबलविपक्षमपि प्रतापयितुं शक्यते इत्यर्थः । कुट प्रतापने + अधिकरणे करणे वा घञ् ।) दुर्गम् । इति कुटशब्दार्थे मेदिनी ॥ गड केल्ला इति च भाषा ॥ (कुट् + भावे घञ् । कौ- टिल्यम् प्रतापनम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोट¦ पु॰ कुट--घज्।

१ कौटिल्ये। आधारे घञ्। दूर्गे(गड)मेदि॰। ततः चतुरर्थ्याम् अश्मा॰ र कोटर कोटसन्नि-कृष्टदेशादौ त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोट¦ m. (-टः)
1. A fort, a strong hold.
2. A shed, a hut.
3. Crooked- ness, (Physical and moral) curvature.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटः [kōṭḥ], [कुट्-घञ्]

A fort.

A hut, shed.

Crookedness (moral also).

A beard. -Comp. -पः, -पालः The commander of the fort (Mar. किल्लेदार). See कोटिपाल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोट m. ( g. अश्मा-दि)a fort , stronghold(See. कोट्ट) Va1stuv. xi , 28

कोट m. a shed , hut L. (See. कुटी)

कोट m. curvature (fr. कुट्) W.

कोट m. a beard L.

कोट m. a kind of diagram (?)

कोट f. See. अ-, अमर-, देवी-.

"https://sa.wiktionary.org/w/index.php?title=कोट&oldid=497386" इत्यस्माद् प्रतिप्राप्तम्