वशा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशा, स्त्री, (वश स्पृहि + अच् । टाप् । “वशि- रण्योरुपसंख्यानम् ।” इति अप् वा ।) बन्ध्या । (अस्या धनं राज्ञा रक्षितव्यम् । यथा, मनुः । ८ । २८ । “वशाऽपुत्त्रासु चैवम् स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥”) सुता । योषा । स्त्रीगवी । करिणी । इति मेदिनी । शे, १३ ॥ (यथा, कथासरित्सागरे । ६ । ११० । “असिच्यत स ताभिश्च वशाभिरिव वारणः ॥”) बन्ध्या गवी । इत्यमरः ॥ (यथा, ऋग्वेदे । २ । ७ । ५ । “त्वं नो असि भारताग्ने वशाभिरुक्षभिः ॥” “वशाभिर्व्वन्ध्याभिर्गोभिः ।” इति तद्भाष्ये सायणः ॥ वशीभूता । यथा, गारुडे । १८३ अध्याये । “सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयेच्च क्षणाद्बै सा वशा भवेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशा स्त्री।

हस्तिनी

समानार्थक:करिणी,धेनुका,वशा,गणिका,करेणु,वासिता

2।8।36।2।5

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ। हास्तिकं गजता वृन्दे करिणी धेनुका वशा॥

पति : हस्तिः

स्वामी : हस्तिपकः

 : ऐरावतस्य_हस्तिनी, पुण्डरीकस्य_हस्तिनी, वामनस्य_हस्तिनी, कुमुदस्य_हस्तिनी, अञ्जनस्य_हस्तिनी, पुष्पदन्तस्य_हस्तिनी, सार्वभौमस्य_हस्तिनी, सुप्रतीकस्य_हस्तिनी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वशा स्त्री।

वन्ध्या_गौः

समानार्थक:वशा,वन्ध्या

2।9।69।1।1

वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी। आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वशा स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

3।3।217।2।1

दशावस्थानेकविधाप्याशा तृष्णापि चायता। वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशा¦ स्त्री वश--अच्।

१ बन्ध्यायां

२ योषायां

३ सुतायां

४ क-

५ रिण्यां स्त्रीगव्याञ्च मेदि॰। अनेन जातेः समासेपरनि॰ गोवशा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशा [vaśā], [वश्-अच्]

A woman.

A wife.

A daughter.

A husband's sister.

A cow.

A barren woman; वशा$पुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च Ms.8.28.

A barren cow.

A female elephant; स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा V.4.25.

A harlot; L. D. B.-Comp. -पायिन् m. a dog; L. D. B. -लोभः A method of catching elephants by seducing them with females; Mātaṅga L.1.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशा f. See. below

वशा f. (rather fr. वाश्, as " the lowing animal " , than fr. वश्)a cow ( esp. barren) RV. AV. Br. Gr2S3rS.

वशा f. (with अवी)a ewe TS. TBr.

वशा f. a female elephant Vikr. Katha1s.

वशा f. a barren woman Mn. viii , 28

वशा f. any woman or wife L.

वशा f. a daughter L.

वशा f. Premna Spinosa and Longifolia L. [ cf. accord. to some , Lat. vacca.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaśā denotes ‘cow’ in the Rigveda[१] and later.[२] According to the commentators, the word means a ‘barren cow,’ but this is not a necessary sense except in a few passages.[३]

Vaśā is frequently qualified by anūbandhyā[४] (‘to be bound for slaughtering’); the economy of killing a barren cow probably tended to produce the sense of ‘barren’ in the word.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशा स्त्री.
1. वन्ध्या गाय (‘उदयनीय’ में मित्र और वरुण के लिए एक अथवा तीन वशायें अर्पित की जाती है), भा.श्रौ.सू. 14.24.11-12 (सोम); 2. चयन में प्रयुक्त ईंट (टों) का नाम, आप.श्रौ.सू. 16.32.4।

  1. ii. 7, 5;
    vi. 63, 9;
    x. 91, 14, etc.
  2. Av. iv. 24, 4;
    x. 10, 2;
    xii. 4, 1, etc.;
    Taittirīya Saṃhitā, ii. 1, 4, 4. 5;
    iii. 4, 2, 2;
    Kāṭhaka Saṃhitā, xiii. 4, etc.
  3. Av. vii. 113, 2, where the Parivṛktā, ‘rejected wife,’ is compared with a Vaśā. In xii. 4 (where vaśā alternates with go) there is no indication that Vaśā means a barren cow, except perhaps in verse 16, on which cf. Bloomfield. Hymns of the Atharvaveda, 656, 658. The Brahmins there claim as their own a barren cow. A sūta-vaśā--i.e., a cow barren after once calving--is mentioned in the Taittirīya Saṃhitā, ii. 1, 5, 4. etc. In the Taittirīya Saṃhitā, ii. 1, 2, 2, and the Taittirīya Brāhmaṇa, i. 2. 5, 2, used with Avi, Sūtā denotes a ‘mother sheep,’ ‘ewe.’
  4. E.g., Taittirīya Saṃhitā, ii. 2, 9, 7;
    Kāṭhaka Saṃhitā, x. 1.
"https://sa.wiktionary.org/w/index.php?title=वशा&oldid=504176" इत्यस्माद् प्रतिप्राप्तम्