क्षेत्रिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिकः, पुं, (क्षेत्रं अस्यास्तीति । ठन् ।) क्षेत्र- स्वामी । यथा, मनुः । ९ । ५४--५५ । “ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तदबीजं न वप्ता फलमर्हति ॥ एष धर्म्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च । विहङ्गमहिषाणाञ्च विज्ञेयः प्रसवं प्रति ॥” “तत्र दासीपदं परोढापरं तस्यामन्येन जातो दासीभर्त्तुर्न बीजिभर्त्तुः ।” इत्युद्वाहतत्त्वम् ॥ कलत्रस्वामी । यथा, भनुः । ९ । १४५ । “हरेत्तत्र नियुक्तायां जातः पत्त्रो यथौरसः । क्षेत्रिकस्य तु तद्बीजं धर्म्मतः प्रसवश्च सः ॥” “हरेदिति । तत्र नियुक्तायां यो जातः क्षेत्रजः पुत्त्र औरस इव धनं हरेत् यस्मात् यत्तस्य कारणभूतं बीजं तत् क्षेत्रस्वामित एव तत्- कार्य्यकरणत्वात् ।” इति तट्टीकायां कुल्लूकभट्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिक¦ त्रि॰ क्षेत्रमस्त्यस्य ठन्। क्षत्रस्वामिनि।
“ओघवाता-हृतं वीजं यस्य क्षेत्रे प्ररोहति। क्षेत्रिकस्यैव तद्वीजम्” मनुः। इनि क्षेत्रिन् अप्यत्र क्षेत्रशब्दे उदा॰।
“याव-च्छस्यं विनश्येत्तु क्षेत्री तस्य फलं लभेत्” याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिक¦ mfn. (-कः-की-कं) Having a field, relating to a field, &c. m. (-कः)
1. A farmer, a cultivator.
2. A husbandman. E. क्षेत्र, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिक [kṣētrika], a. (-की f.) [क्षेत्रमस्त्यस्य ठन्] Relating to a field.

कः A farmer; Ms.8.241,9.53.

A husband; हरेत्तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः Ms.9.145.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिक mfn. relating to a field , having a field , agrarian W.

क्षेत्रिक m. the owner of a field Gaut. Mn. viii , 241 ff. ; ix , 53 f.

क्षेत्रिक m. a farmer , cultivator W.

क्षेत्रिक m. a husband Na1r. Mn. ix , 145.

"https://sa.wiktionary.org/w/index.php?title=क्षेत्रिक&oldid=498153" इत्यस्माद् प्रतिप्राप्तम्