दुर्योग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्योग¦ पु॰ दुष्टो योगः प्रा॰ स॰।

१ दुर्भाग्यसूचके ग्रहयोग-भेदे

२ दुष्टकौशले च
“दासीभूतास्मि दुर्योगात् सपत्न्याःपतगोत्तम!” भा॰ आ॰

२७ अ॰ तस्या दास्ये च सर्पाणांयथा कौशलभेदः तथा तत्रैवाध्याये दृश्यः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्योग/ दुर्--योग m. bad contrivance , crime MBh. i , 1316 Uttarar. vi , 13/14

"https://sa.wiktionary.org/w/index.php?title=दुर्योग&oldid=500302" इत्यस्माद् प्रतिप्राप्तम्