दुरोण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोण¦ पु॰ गृहे निघण्टुः।
“नि दुरोणे अमृतो मर्त्यातांराजा ससाद विदथानि साधन्” ऋ॰

३ ।

१ ।

१८ ।

२ यज्ञगृहेच।
“काव्ययो राजा नेषु क्रत्वा दक्षस्य दुरोणे” यजु॰

३३ ।

७२
“दुरोणे यज्ञगृहे” वेददी॰
“असि दिव-स्यायुर्दुरोणयुः” ऋ॰

८ ।

६० ।

१९
“दुरोणयुर्यजमान-गृहस्य मिश्रयिता” भा॰ यु--मिश्रणे बा॰ कु।
“हंसःशुचिषद्वसुरन्तरिक्षसद्धीता वेदिषद् तिथिर्दुरोणसत्” कठोप॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोणम् [durōṇam], A residence, dwelling, home. -Comp. -सद् a. residing in a house; अतिथिर्दुरोणसत् Rv.4.4.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोण n. residence , dwelling , home RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Duroṇa is used in the Rigveda,[१] and sometimes later,[२] to denote ‘home,’ both literally and metaphorically. See Gṛha.

  1. iii. 1, 18;
    25, 5;
    iv. 13, 1;
    v. 76, 4, etc.
  2. Av. vii. 17, 3;
    Vājasaneyi Saṃhitā, xxxiii. 71, etc.
"https://sa.wiktionary.org/w/index.php?title=दुरोण&oldid=500285" इत्यस्माद् प्रतिप्राप्तम्