सद्भाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्भाव¦ पु॰ सतोभावः, सन् वा भावः।

१ विद्यमानत्वे

२ सा-धुभावे च
“सद्भावमागतः” इति मट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्भाव¦ m. (-वः)
1. A pure or holy disposition or nature.
2. A good temper.
3. Amiability, kindly feeling.
4. The quality or nature of being, entity.
5. The property of goodness. E. सत्, and भाव quality.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्भाव/ सद्--भाव m. real being , existence Bhag. R. Ma1rkP. etc.

सद्भाव/ सद्--भाव m. the being true , truth , real state of things( शास्त्र-भ्, " the true purport of a work ") MBh. VarBr2S. BrahmaP. etc.

सद्भाव/ सद्--भाव m. the quality of goodness W.

सद्भाव/ सद्--भाव m. uprightness Ga1rud2aP.

सद्भाव/ सद्--भाव m. goodness , kindness , affection for( प्रति) , faithfulness MBh. Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=सद्भाव&oldid=505300" इत्यस्माद् प्रतिप्राप्तम्