सरस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरः, [स्] क्ली, (सरतीति । सृ + “सर्व्वधातुभ्यो- ऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) सरोवरः । इत्यमरः । १ । १० । २६ ॥ (यथा, महाभारते । १ । १५६ । २४ । “तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्योत्पलयुतेषु च ॥”) अस्य विवरणं तडागपद्माकरशब्दयोर्द्रष्टव्यम् ॥ अस्य जलगुणाः । यथा, राजवल्लभः । “सारसं लघु तृष्णाघ्नं बल्यं स्वादु कषायवत् ॥” नीरम् । यथा । सरो नीरे तडागे च । इति रुद्रः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस्¦ न॰ सृ--असुन्।

१ जले रुद्रः।

२ सरोवरे अमरः। गौरा॰ ङीष्।

३ सरसीत्यप्यत्र स्त्री अमरः
“सरसीःपरिशीलितुं मया” नैषधम्। [Page5249-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस्¦ nf. (-रः-सी)
1. A large pond or pool.
2. A piece of water in which the lotus grows or may grow. n. (-रं) Water. E. सृ to go, (into, to bathe or drink,) असुन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस् [saras], n. [सृ-असुन्]

A lake, pond, pool, a large sheet of water; सरसामस्मि सागरः Bg.1.24.

Water.

Speech; cf. सरस्-वती. -Comp. -काकः (-की) A swan; L. D. B. -जम्, -जन्मन् n., -रुहम् (सरोजम्, सरोजन्मन्, सरोरुहम्) also -सरसिजम्, सरसिरुहम् a lotus; सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2; [Shri. Kṣītiśachandra Chatterji points out in Mañjūṣā (March, 1958) that the word सरसिजम् has been used in the sense of 'a lotus' probably for the first time by Kālidāsa. According to lexicographers the word सरसिज is met with first in the Suśruta Saṁhitā (1.46. 124) as an adjective qualifying मत्स्याः; Bhāravi uses the word in the sense of 'a land lotus in उत्फुल्लस्थल- नलिनीवनादमुष्मादुद्धूतः सरसिजसंभवः परागः. Three stages of being यौगिक, योगरूढ and रूढ are thus clearly seen in the history of the word.]; सरोरुहद्युतिमुषः पादांस्तवासेवितुम् Ratn. 1.3. -जः (also -सरसिजः) Sārasa bird. (-सरोजिन् m. an epithet of Brahman).

जिनी, रुहिणी a lotus plant; भ्रमर कथं वा सरोजिनीं त्यजसि Bv.1.1.

a pond abounding in lotuses.

a multitude of lotuses.

a lotus.-रक्षः (सरोरक्षः) the guardian of a pool. -रुह् (सरोरुह्)n. a lotus. -वरः (सरोवरः) a lake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरस् n. " anything flowing or fluid " , a lake , large sheet of water , pond , pool , tank RV. etc. etc. a trough , pail RV.

सरस् n. water Naigh. i , 2

सरस् n. speech (a meaning given to account for सरस्-वती) ib. i , 11.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saras denotes ‘lake’ in the later Saṃhitās[१] and the Brāhmaṇas.[२]

  1. Vājasaneyi Saṃhitā, xxiii. 47, 48;
    xxx. 16.
  2. Aitareya Brāhmaṇa, iii. 33, 6;
    Śatapatha Brāhmaṇa, xiii. 5, 4, 9;
    Chāndogya Upaniṣad, viii. 5, 3.
"https://sa.wiktionary.org/w/index.php?title=सरस्&oldid=505416" इत्यस्माद् प्रतिप्राप्तम्