सहस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहः, [स्] क्ली, (सहते इति । सह + “सर्व्व- धातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) ज्योतिः । बलम् । इति शब्दरत्नावली ॥ (यथा, रघुः । ८ । ७ । “सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां बधूमिव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस् पुं।

मार्गशीर्षामासः

समानार्थक:मार्गशीर्ष,सहस्,मार्ग,आग्रहायणिक

1।4।14।4।2

समरात्रिन्दिवे काले विषुवद्विषुवं च तत्. पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा। नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे। मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

सहस् नपुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।1।3

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

सहस् नपुं।

बलम्

समानार्थक:द्रविण,वीर्य,सार,सहस्,ओजस्,तेजस्

3।3।233।2।1

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

वैशिष्ट्य : बलवान्

पदार्थ-विभागः : , गुणः

सहस् पुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

3।3।233।2।1

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्¦ न॰ सह--असि।

१ बले

२ ज्योतिषि च शब्दर॰

३ भा-र्गशीर्षे मासे पु॰ अमरः।
“सहसा सहसा कृतबेपथु-रिति” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्¦ m. (-हाः)
1. The month Agraha4yan4a, (Nov.-Dec.)
2. The winter season. n. (-हः)
1. Strength, power.
2. Light. E. सह् to bear, असुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस् [sahas], a. Powerful, mighty; भीष्मो हि देवः सहसः सहीयान् Bhāg.11.23.48. -m. [सह्-असि]

The month called Mārgaśīrṣa; Śi.6.57;16.47; सहसि तत्र समृद्धिमुपागते Rām. ch.4.83; Bhāg.12.11.41.

The winter season. -n.

Power, might, strength.

Force, violence.

Victory, conquering.

Lustre, brightness.

Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस् mfn. powerful , mighty , victorious (superl. तम) RV.

सहस् m. the month मार्गशीर्षor अग्रहायण(November-December) , the winter season VS. Sus3r. Pur.

सहस् n. strength , power , force , victory( सहसस् पुत्रor सह् सूनुm. " son of strength " , N. of अग्निin RV. ; 740012 सहसाind. See. below ; 740012.1 सहोभिह्ind. = " mightily , intensely ") RV. etc.

सहस् n. water Naigh. i , 12

सहस् n. light L. ; N. of various सामन्s A1rshBr. [ cf. Goth. sigis ; Angl.Sax. sigor , sege ; Germ. Sieg] ,

सहस् सetc. See. p. 1193 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सहस्&oldid=505474" इत्यस्माद् प्रतिप्राप्तम्