सौख्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौख्यम्, क्ली, (सुखमेव । स्वार्थे ष्यञ् ।) सुखम् । इति हेमचन्द्रः ॥ यथा, उत्तररामचरिते २ अङ्के । “अकिञ्चिदपि कुर्व्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं योहि यस्य प्रियो जनः ॥” सुखस्य भावः कर्म्म वा । सुख + ष्यञ् ।) सुख- त्वम् । सुखस्यभावः इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौख्य¦ न॰ सुखमेव चातु॰ ष्यञ्। सुखे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौख्य¦ n. (-ख्यं) Pleasure, happiness, felicity. E. सुख happiness, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौख्यम् [saukhyam], Pleasure, happiness, satisfaction, felicity, enjoyment. -Comp. -दायकः Phaseolus Mungo (Mar. मूग). -शायनिकः, -शायिकः see सौखशायनिकः; Mb.14.7.7 (com. सुखावहं सौख्यं शयनं इति पृच्छन्ति ते सौख्यशायनिकाः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौख्य n. ( ifc. f( आ). )welfare , comfort , health , happiness , felicity , enjoyment Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सौख्य&oldid=505803" इत्यस्माद् प्रतिप्राप्तम्