हिरण्मय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मयम् क्ली, (हिरण्यस्य विकारः । हिरण्य + मयट् । “दाण्डिनायनहास्तिनायनेति ।” ६ । ४ । १७४ । इति निपातितः ।) भारतवर्षादिनव- वर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ॥ तद्धिवरण यथा । उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मय- कुरूणां वर्षाणां मर्य्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव एकैकशः पूर्ब्बस्मात् पूर्ब्बस्मात्तदुत्तरोत्तरो दशां- शाधिकांशेन दैर्घ्य एव ह्रसन्ति । इति श्रीभाग- वते ५ स्कन्धे १६ अध्यायः ॥

हिरण्मयः, पुं, (हिरण्य + मयट् ।) ब्रह्मा । सुवर्णमये, त्रि । इति मेदिनी ॥ (यथा, भट्टिः । २ । ४७ । “हिरण्मयी शाललतेव जङ्गमा च्युता दिवः स्थास्नुविराचिरप्रभा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय¦ त्रि॰ हिरण्यात्मकम् मयट् नि॰।

१ हिरण्यात्मकेस्त्रियां ङीप्।
“हिरण्मयी शाललतेव जङ्गमा” भट्टिः। जम्बुद्वीपे नववर्षमध्ये

२ वर्षभेदे न॰ त्रिका॰।
“उत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयोरम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयःप्रागातता उभयतः क्षारोदाबघयो द्विसहस्ययोजनपृथव एकैकशः पूर्वस्मात् पूर्वस्मात्तदुत्तरोत्तरं दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति” भाग॰

५ ।

१६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय¦ mfn. (-यः-यी-यं) Made of gold, golden. m. (-यः) BRAHMA
4. n. (-यं) One of the Varshas or divisions of the continent; the part between the mountainous ranges S4weta and S4ringava4n. E. हिरण् for हिरण gold, मयट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय [hiraṇmaya], a. (-यी f.) Made of gold, golden; हिरण्मयी सीतायाः प्रतिकृतिः U.2; R.15.61. -यः The god Brahman.-यम् One of the nine divisions of the world.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय/ हिरण्-मय mf( ई)n. (for हिरण्य-मय)golden , gold-coloured TS. etc.

हिरण्मय/ हिरण्-मय m. N. of ब्रह्मा.(See. हिरण्य-गर्भ) L.

हिरण्मय/ हिरण्-मय m. of a ऋषिMBh.

हिरण्मय/ हिरण्-मय m. of a son of अग्नीध्रand ruler of a वर्षBhP.

हिरण्मय/ हिरण्-मय mn. one of the 9 वर्षs or divisions of the continent (said to be between the mountainous ranges श्वेतand शृङ्ग-वत्; See. वर्स्हand श्वेत) Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of आग्नीध्र. भा. V. 2. १९.
(II)--a continent bounded by श्वेत hills on one side. Here Aryaman and other पितृस् worship विष्णु in [page३-769+ ३७] the form of कूर्म, as the embodiment of the सान्ख्य system. भा. V. १६. 8; १८. २९-33.
(III)--a दानव. Br. III. 6. ११; वा. ६८. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HIRAṆMAYA(Ṁ) : A particular region in Jambū island, to the south of Nīla mountain and to the north of mount Niṣadha. (Bhāgavata, 5th Skandha).


_______________________________
*3rd word in right half of page 313 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हिरण्मय&oldid=506408" इत्यस्माद् प्रतिप्राप्तम्