आयस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयसम्, क्ली, (अयस् + अण् ।) लौहं । इति भरतः राजनिर्घण्टश्च ॥ अयोनिर्मितादौ, त्रि ॥ (यथा महाभारते, -- “आयसं हृदयं मन्ये तस्य दुष्कृतकर्म्मणः” । यथा मनुः, ८ । ३१५ । “शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा” । रघुवंशे, १७ । ६३ । “स चकर्ष परस्मात् तदयस्कान्त इवायसम्” । (अयोजनितार्थे यथा, -- “विपाके कटु शीतञ्च सर्व्वश्रेष्ठं तदायसम्” ॥ इति वैद्यकचक्रपाणिसंग्रहे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस¦ त्रि॰ अयसो विकारः अण् स्त्रियां ङीप्। लौहमये।
“शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा”
“पुमांसं दाह-येत् पापं शयने तप्तआयसे” इति च मनुः।
“स चकर्ष-परस्मात् तत् अयस्कान्त इवायसम्” रघुः।
“मूढबुद्धिमिवा-त्मानं हैमीभूतमिवायसम्” कुमा॰।

२ लौहमयकवचे च

३ अङ्गरक्षिण्यां जालिकायां स्त्री। अयएव स्वार्थेअण्।

४ लौहे। ततः विकारेमयट्लोहमये त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस¦ mfn. (-सः-सी-सं)
1. Of iron, iron.
2. Armed with an iron weapon.
3. Zealous. n. (-सं)
1. Iron.
2. A weapon. f. (-सी) Armour for the body, a breast-plate, a coat of mail. E. अयस iron, अण् and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस [āyasa], a. (सी f.) [अयसो विकारः अण्]

Made of iron, iron, metallic; शतं मा पुर आयसीररक्षन् Ait. Up.4.5. आयसं दण्डमेव वा Ms.8.315; सखि मा जल्प तवायसी रसज्ञा Bv.2.59.

Armed with an iron weapon. -सी A coat of mail, an armour for the body.

सम् Iron; मूढं वुद्धमिवात्मानं हैमीभूतमिवायसम् Ku.6.55; स चकर्ष परस्मात्त- दयस्कान्त इवायसम् R.17.63.

Anything made of iron.

A weapon.

A wind instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस mf( ई)n. (fr. अयस्) , of iron , made of iron or metal , metallic RV. S3Br. Ka1tyS3r. MBh. Ya1jn5. etc.

आयस mf( ई)n. iron-coloured MBh. v , 1709

आयस mf( ई)n. armed with an iron weapon L.

आयस n. iron

आयस n. anything made of iron Ragh. Kum. etc.

आयस n. a wind-instrument Ka1tyS3r. xxi , 3 , 7.

"https://sa.wiktionary.org/w/index.php?title=आयस&oldid=491114" इत्यस्माद् प्रतिप्राप्तम्