माढि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माढिः, स्त्री, (माहतीति । माह + “अन्येभ्यो- ऽपि दृश्यन्ते ।” उणा० ४ । १०५ । इति क्तिन् ।) देशभेदः । पत्रशिरा । इति रत्नकोषः ॥ दन्त- भेदः । इति केचित् । इत्यमरटीकायां भरतः ॥ पत्रभङ्गम् । दैन्यप्रकाशनम् । इति मेदिनी । ढे, २ । शब्दरत्नावली च ॥ माढिर्दैन्यं पत्रशिरार्च्चा मूढस्तन्द्रिते जडे । इति हेमचन्द्रः । ४ । १९० ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माढि¦ m. (-ढिः)
1. The germ of leaves, the young leaf before it opens.
2. Distress, affiction.
3. Evidence or declaration of distress.
4. A back or double tooth.
5. The hem or border of a garment.
6. Po- verty, indigence.
7. Anger, passion. E. मह् to worship, aff. क्तिन्; the final becomes ढ, and the preceding vowel is made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माढिः [māḍhiḥ], f.

The young leaf before it opens.

Honouring.

Sadness, dejection.

Poverty.

Anger, passion.

The border or hem of a garment.

A double tooth (also माढी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माढि f. (only L. )the fibre or the germ of a leaf

माढि f. honouring , reverencing (fr. मह्)

माढि f. dejection , sadness

माढि f. a back or double tooth (also मढी)

माढि f. poverty , indigence

माढि f. anger , passion

माढि f. the hem or border of a garment

माढि f. N. of a district.

"https://sa.wiktionary.org/w/index.php?title=माढि&oldid=503480" इत्यस्माद् प्रतिप्राप्तम्