उत्ताल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तालः, त्रि, (उत् + तल् + घञ् ।) उत्कटः । श्रेष्ठः । विकरालः । प्लवङ्गमः । इति मेदिनी ॥ (“लसदुत्तालवेतालतालवाद्यं विवेश तत् । श्मशानं कृष्णरजनीनिवासभवनोपमम्” ॥ इति कथासरित्सागरे २५ । १३६ ॥ “अन्योन्यप्रतिधातसङ्कुलचलत्कल्लोलकोलाहलैः उत्तालान्तैमे गभीरपयसः पुण्याः सरित्सङ्गमाः” । इति उत्तरचरिते । २ य अङ्के ।) त्वरितः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्ताल¦ त्रि॰ उद् + चुरा॰ तल--प्रतिष्ठायाम् अच्। प्रति-ष्ठिते महति।
“उत्तालतालीवनसंप्रवृत्तः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्ताल¦ mfn. (-लः-ला-लं)
1. Best, excellent.
2. Arduous, difficult.
3. For- midable
4. Swift, speedy.
5. Lofty, tall. m. (-लः) An ape. E. उत् before तल् to fix, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्ताल [uttāla], a.

Great, strong; अनुत्तालतालवृन्तवात K.251.

(a) Violent, loud (as sound); Māl.1; उत्तेरुरुत्ता- लखुरारवं द्रुताः Śi.12.31. (b) Roaring, gusty (wind); उत्तालः किङ्किणीनामनवरतरणत्कारहेतुः पताकाः Māl.5.4.

Formidable, terrific, fierce; उत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः U.2.3; ˚तुमुल U.6; Śi.2.68; Māl.5. 11.23.

Huge, of monstrous shape; ˚ताडका Mv.1.37. शिवश्चोत्तालकुन्ताग्रः Śiva. B.13.53.

Arduous, difficult.

Manifest, distinctly visible; तूर्यारावैराहितोत्तालतालैः Śi.18.54.7. Speedy, swift.

Best, excellent; Śi.12.31.

Elevated, lofty, tall; उत्तालतालीवनम् Śi.3.8. -लः An ape. -लम् A particular number.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्ताल/ उत्-ताल mfn. great , strong , high , elevated S3is3.

उत्ताल/ उत्-ताल mfn. impetuous , violent Viddh.

उत्ताल/ उत्-ताल mfn. formidable , horrid Katha1s. Pan5cad.

उत्ताल/ उत्-ताल mfn. abundant , plentiful Ba1lar.

उत्ताल/ उत्-ताल mfn. best , excellent Gi1t.

उत्ताल/ उत्-ताल mfn. tall , loud L.

उत्ताल/ उत्-ताल mfn. swift , speedy L.

उत्ताल/ उत्-ताल m. an ape L.

उत्ताल/ उत्-ताल n. a particular number( Buddh. )

"https://sa.wiktionary.org/w/index.php?title=उत्ताल&oldid=492367" इत्यस्माद् प्रतिप्राप्तम्