सौभाग्यवत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभाग्यवत्¦ mfn. (-वान्-वती-वत्) Auspicious, fortunate. E. सौभाम्य, मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभाग्यवत् [saubhāgyavat], a. Foutunate, auspicious. -ती A married woman whose husband is alive, a married unwidowed woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभाग्यवत्/ सौभाग्य--वत् mfn. endowed with beauty Sa1y.

सौभाग्यवत्/ सौभाग्य--वत् mfn. possessing good fortune , auspicious , fortunate W.

"https://sa.wiktionary.org/w/index.php?title=सौभाग्यवत्&oldid=505811" इत्यस्माद् प्रतिप्राप्तम्