संसर्गिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्गिन्¦ त्रि॰ सम् + सृज--घिनुण्।

१ संसर्गयुक्ते विभागा-नन्तरम् (यत्तव धनं तन्ममेति) कृतसमयेन एकत्रावस्थानरूपसंसर्गयुक्ते

२ भ्रात्रादौ

३ सम्बद्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्गिन्¦ mfn. (-र्गी-र्गिणी-र्गि)
1. Familiar, keeping company, acquainted, an acquaintance.
2. United or mixed with, in contact with, &c. E. सम् before सृज् to go, aff. घिनुण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्गिन् [saṃsargin], a.

United, associated with.

Keeping company with, familiar. m. An associate, a companion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्गिन्/ सं- mfn. commingled , mixed together , joined or connected or in contact with( comp. ) Ka1v. Pur.

संसर्गिन्/ सं- mfn. partaking or possessed of( comp. ) S3am2k.

संसर्गिन्/ सं- mfn. one who lives together with his relatives (after partition of the family inheritance) Da1yabh.

संसर्गिन्/ सं- mfn. familiar , friendly , acquainted W.

संसर्गिन्/ सं- m. an associate , companion MW.

"https://sa.wiktionary.org/w/index.php?title=संसर्गिन्&oldid=505210" इत्यस्माद् प्रतिप्राप्तम्