अश्विनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विनी, स्त्री, (अश्वः अश्वरूपं विद्यते यस्याः । अश्व + इन् + ङीप् ।) सप्तविंशतिनक्षत्रान्तर्गतप्रथम- नक्षत्रं । अश्विन्यादयो रेवत्यन्ताः सप्तविंशति- तारा दक्षस्यापत्यत्वात् दाक्षायण्य उच्यन्ते । तत्प- र्य्यायः । अश्वयुक् २ दाक्षायणी ३ । इत्यमरः ॥ सा चन्द्रस्य भार्य्या । नवपादात्मकमेषराशेरादि- चतुष्पादरूपा च ॥ अस्या रूपं । घोटकमुखा- कृतितारात्रयात्मकं । अस्या अधिष्ठात्री देवता अश्वारूढपुरुषः । इति ज्योतिःशास्त्रं । तस्यां जातफलं । “सदैव देवाभ्युदितो विनीतः सत्त्वा- न्वितः प्राप्तसमस्तसम्पत् । योषाविभूषात्मज- भूरितोषः स्यादश्विनीजन्मनि मानवस्य” । इति कोष्ठीप्रदीपः ॥ तस्य मस्तकोपरि उदये कर्कट- लग्नस्य १ । ३० त्रिंशत्पलाधिकदण्डैको गतो भ- वति । यथा । “तन्वि घोटकमुखाकृतौ त्रिभे मस्तकोर्द्ध्वपथभाजि वाजिनि । चारुचन्द्रमुखि कर्कटोदयात् निर्गता गगनरन्ध्रलिप्तिका” ॥ इति श्रीकालिदासकृतरात्रिलग्ननिर्णयः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विनी स्त्री।

अश्विनी-नक्षत्रम्

समानार्थक:अश्वयुज्,अश्विनी

1।3।21।2।3

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विनी¦ स्त्री अश्वस्तदुत्तमाङ्गाकारोऽस्त्यस्य इनि ङीप्। सप्तविंशतिधाविभक्तराशिचक्रस्य प्रथमे भागे। अस्या-स्तथाकारत्वमश्लेषाशब्दे उक्तम्।
“अश्निनीमघमूलानांगण्डा आद्यास्त्रिनाडिकाः” ज्यो॰ नक्षत्रपरत्वे न॰।
“पुष्याश्विहस्ता लघुः” ज्यो॰ अश्वाया आकारोऽस्त्यस्याः इनिङीप्। हयरूपधारिण्यां त्वष्टृसुतायां

३ सवितुर्भा-र्य्यायामरुणात्मजशब्दे

२६

९ पृ॰ विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विनी¦ f. (-नी)
1. The first of the twenty-eight Nakshatras or constella- tions in the moons path, hence considered its mansions.
2. In my- thology, a nymph, the asterism personified.
3. The wife of SURYA, who concealed herself in the form of a mare. E. अश्व a horse, इन् and ङीप् affixes; the symbol of the Nakshatra is a horse's head, figured by three stars in the head of ARIES.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विनी [aśvinī], [अश्वस्तदुत्तमाङ्गाकारो$स्त्यस्य इनि ङीप्]

The first of the 27 Nakṣatras or lunar mansions (consisting of three stars).

A nymph considered in later times as the mother of the Aśvins, the wife of the Sun, who concealed herself in the from of a mare.-Comp. -कुमारौ, -पुत्रौ, -सुतौ the twin sons of Aśvinī, the Sun's wife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्विनी f. N. of the wife of the two अश्विन्s (who in later times was considered as their mother ; See. अश्विनी-पुत्रौbelow) RV. v , 46 , 8

अश्विनी f. the head of Aries or the first of the 28 नक्षत्रs Jyot. VarBr2S.

अश्विनी f. ( अश्विनि, shortened for the sake of metre) Su1ryas.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of अक्रूर, and mother of thirteen sons. M. ४५. ३२-3.
(II)--a नक्षत्र; as part of नागविथी; फलकम्:F1:  वा. ६६. ४८.फलकम्:/F effect of श्राद्ध, performed in; फलकम्:F2:  Ib. ८२. १४.फलकम्:/F as the presiding deity of musical melody अश्वक्रन्ता। फलकम्:F3:  Ib. ८६. ६४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvinī : f.: Name of a constellation.

Nārada told Devakī (13. 63. 2-4) that one who gave as gift a chariot with horses under the Aśvinī nakṣatra, was born in a family that had many elephants, horses and chariots 13. 63. 34. [See Aśvayuja ]


_______________________________
*1st word in left half of page p231_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvinī : f.: Name of a constellation.

Nārada told Devakī (13. 63. 2-4) that one who gave as gift a chariot with horses under the Aśvinī nakṣatra, was born in a family that had many elephants, horses and chariots 13. 63. 34. [See Aśvayuja ]


_______________________________
*1st word in left half of page p231_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvinī. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अश्विनी&oldid=489671" इत्यस्माद् प्रतिप्राप्तम्