स्तम्भः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

स्तम्भः


चतुश्शालायाम्
दारुस्तम्भाः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भः, पुं, (स्तभ्नातीति । स्तम्भ + पचाद्यच् ।) स्थूणा । थाम इति खु~टी इति च भाषा । जडीभावः । स तु निष्प्रतिभता । इत्यमर- भरतौ । ३ । ३ । १३४ ॥ (यथा, माघः, । ५ । ४८ । “स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सहसाग्रहस्तः । बद्धापराणि परितो निगडान्यलावीत् स्वातन्त्र्यमुज्ज्वलमवाप करेणुराजः ॥” “महान्तं स्तम्भं आलानं जाड्यञ्च सहसा मुमोच । स्तम्भः स्थूणाजडत्वहोरिति विश्वः ।” इति तट्टीका ॥ काण्डम् । यथा, रघुः । ५ । १५ । “आरन्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावविष्टः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भः [stambhḥ], [स्तम्भ्-अच्]

Fixedness, stiffness, rigidity, motionlessness; रम्भा स्तम्भं भजति Vikr.18.29; Ki.12. 28; गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पः Māl.2.5; तत्संकल्पो- पहितजडिम स्तम्भमभ्येति गात्रम् 1.35;4.2.

Insensibility, stupefaction, stupor, numbness, paralysis.

Stoppage, obstruction, hindrance; सो$पश्यत् प्रणिधानेन संततेः स्तम्भ- कारणम् R.1.74; वाक्स्तम्भं नाटयति Māl.8.

Restraint, curbing, suppressing; कृतश्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि Bh.3.6.

Prop, support, fulcrum; नासिराबन्धनार्थाय न शराः स्तम्भहेतवः Rām.2.23.3.

A pillar, column, post.

A stem, trunk (of a tree).

Stupidity.

Absence of feeling or excitability.

The suppression of any force or feeling by supernatural or magical means.

Stiff-neckedness; जन्मकर्मवयोरूपविद्यैश्वर्य- धनादिभिः । यद्यस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः Bhāg.8.22.26.

Filling up, stuffing. -Comp. -उत्कीर्ण a. carved out of a post of wood (as a statue). -कर a.

paralysing, benumbing.

obstructing. (-रः) a fence.-कारणम् cause of obstruction or impediment. -पूजा worship of the posts of temporary pavilions erected for marriages or other occasions of solemnity.

"https://sa.wiktionary.org/w/index.php?title=स्तम्भः&oldid=507433" इत्यस्माद् प्रतिप्राप्तम्