शल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यम्, क्ली, (शलति चलतीति । शल + “सानसि- वर्णसिपर्णसीति ।” उणा० ४ । १०७ । इति शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ सप्त शल्यानि यथा, -- “नृपो न हरिसेवको व्ययधनो न कृष्णार्पकः कविर्न मुरजित् कविः श्रुतगुरुर्न सद्वैष्णवः । गुणी न भगवत्परो रसिकधीर्न कृष्णाश्रयः स न व्रजजनानुगो जगति सप्त शल्यानि च ॥” इति पाद्मोत्तरखण्डे १०० अध्यायः ॥

शल्यः, पुं, (शल गतौ + यः ।) मदनवृक्षः । श्वावित् । इत्यमरः ॥ (यथा, भागवते । ८ । २ । २२ । “वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च ॥”) नृपभेदः । स तु युधिष्ठिरमातुलः । (अयं हि दुर्य्योधनेन कापट्यात् वशीकृतः कुरुपाण्डवयुद्धे दुर्य्योधनपक्षं समाश्रयत् । यथा, महाभारते । १ । २ । २१६ । “मद्रराजञ्च राजानमायान्तं पाण्डवान् प्रति । उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः ॥ वरदं तं वरं वव्रे साहाय्यं क्रियतां मम । शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्यं पाण्डवान् ॥” कर्णार्ज्जुनयोर्द्बैरथयुद्धे शल्यस्य कर्णतेजो भङ्ग- करणे प्रतिज्ञा । यथा, तत्रैव । ५ । ८ । ३७-४५ । युधिष्ठिर उवाच । “सुकृतं ते कृतं राजन् ! प्रहृष्टेनान्तरात्मना । दुर्य्योधनस्य यद्बीर त्वया वाचा प्रतिश्रुतम् ॥ एकं त्विच्छामि भद्रन्ते क्रियमाणं महीपते । राजन्नकर्त्तव्यमपि कर्त्तुमर्हसि मातुल ॥ मम त्ववेक्षया वीर शृणु विज्ञापयामि ते । भवानिह महाराज वासुदेवसमो युधि ॥ कर्णार्ज्जुनाभ्यां संप्राप्ते द्बैरथे राजसत्तम । कर्णस्य भवता कार्य्यं सारथ्यं नात्र संशयः ॥ तत्र पाल्योऽर्जुनो राजन् यदि मत्प्रियमिच्छसि । तेजोवधश्च ते कार्य्यः सौतेरस्मज्जयावहः । अकर्त्तव्यमपि ह्येतत् कर्त्तुमर्हसि मातुल ॥ शल्य उवाच । शृणु पाण्डव भद्रं ते यद्ब्रवीति दुरात्मनः । तेजोवधनिमित्तं मां सूतपुत्त्रस्य रुंयुगे ॥ अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम् । वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥ तस्याहं कुरुशार्दूल प्रतीपमहितं वचः । ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ॥ यथा च हृतदर्पश्च हृततेजाश्च पाण्डव । भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥” युधिष्ठिरस्तु एनं हतवान् । एतद्वृत्तान्तस्तु महाभारते शल्यपर्व्वणि १७ अध्याये द्रष्टव्यः ॥) सीमा । शलाका । इति हेमचन्द्रः ॥ विल्व- वृक्षः । मत्स्यभेदः । इति राजनिर्घण्टः ॥ * ॥ शल्यनिःसरणौषधं यथा, -- “रुद्र लाङ्गलिकामूलं हिज्जलस्य तथैव च । तेन व्रणमुखं लिप्तं शल्यो निःसरति व्रणात् । चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ॥” इति गारुडे १९३ अध्यायः ॥

शल्यः, पुं, क्ली, शस्त्रविशेषः । शेल इति भाषा । तत्पर्य्यायः । शङ्कुः २ । इत्यमरः ॥ दीर्घायुधः ३ शलः ४ कुन्तः ५ विषाङ्कुरः ६ । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्य पुं।

मयनफलवृक्षः

समानार्थक:पिण्डीतक,मरुबक,श्वसन,करहाटक,शल्य,मदन

2।4।53।1।1

शल्यश्च मदने शक्रपादपः पारिभद्रकः। भद्रदारु द्रुकिलिमं पीतदारु च दारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शल्य पुं।

शल्यः

समानार्थक:श्वाविध्,शल्य

2।5।7।1।2

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्. वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः॥

अवयव : शल्यरोमाणि

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शल्य पुं-नपुं।

बाणाग्रायुधविशेषः

समानार्थक:शल्य,शङ्कु

2।8।93।1।1

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्य¦ न॰ शल--यत्।

१ वाणे

२ तोमरे

३ क्ष्वेडे मेदि॰

४ वंश-कविकायां विश्वः।

५ दुःसहे

६ दुर्वाक्ये शब्दर॰

७ पापेत्रिका॰
“शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोष्ट्र-बालनखपूयास्रावान्तर्गर्भशल्योद्धारणार्थं यन्त्रशस्त्राक्षा-राग्निप्रणिधानं व्रणविनिश्चयार्थञ्च” सुश्रुतोक्ते

८ चिकि-त्साङ्गे यन्त्रभेदे

९ अस्थ्नि ज्यो॰ त॰। वास्तुभूमिस्थ शल्य-ज्ञानं प्रश्नाक्षरेण यथा भवति तथोक्तं ज्यो॰ व॰
“सुनिश्चितां मन्दिरभूमिमादौ निखाय तोयावधि यत्नत-स्ताम्। कुर्य्याद्विशल्यामथ वा नृमानं खात्वाथ वा प्रश्न-वशाद्विधिज्ञः। दूर्वाप्रवालाक्षतपुष्पपाणिः शुचिः शुचिंदैवविदं समेत्य। पृच्छेद्विनीतो मधुरस्वरेण शल्यस्य तत्त्वंभवने तदीशः। ततः प्रश्नादिमो वर्णः सन्धार्य्यो यत्नतो-ऽथ वा। क्रमात् पुष्पापगादेवफलामां ब्राह्मणादिवः। प्रणवो धरणी धारिणी करौ तदनन्तरम्। न भूत्यैनम इत्येष मन्त्रो वह्निप्रियात्मकः” वह्निप्रिया स्वाहा
“मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत्। नवधासदनक्षेत्रं तया पश्चाद्विलेखयेत्। वकचत एहाः शपयानव चेत् प्रश्नाक्षराणि जायन्ते। प्रागादिकोष्ठनवकेवर्णास्ते शल्यमाख्यान्ति। प्रश्ने वकारः पुरतो नरास्थिब्रवीति शल्यं मरकप्रदायि। क्षौणीशदण्डोरगहेतुमृत्यु-प्रदं ककारः खरशल्यमग्नौ। याम्यं चकारः प्लवगास्थि-वेश्म प्रभोर्विनाशं प्रकरोति शल्यम्। रक्षोदिशि श्वास्थिगृहस्थितानां महद्भयं बक्ति सुनिश्चितं तः। एः पाशिदि-श्यस्थि शिशोर्ब्रवीति मृत्युं प्रवासाद् मृहमेव शल्यम्। होवायुकोणे नररूपमस्थि दारिद्र्यमित्रक्षयकृद्विधत्ते। धनपदिशि शकारः प्राह विप्रास्थि वित्तक्षयकृदथ पकारोवक्ति ऋक्षास्थि शम्भौ। तदिह कुलविगाशं गोधनानाञ्चहानिं वितरति गृहनाथस्यापि गुप्तस्य देवैः। यो मध्य-भागे भसितं कपालं कालायसं चाह कुलक्षयाय। यत्नादपास्यान्यधुना प्रमाणं सर्वत्र तथ्यं कथयामि शल्ये। चन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ। वह्न्यन्तक-कुबेरेषु पुरुषे मध्यवातयोः”। देवीपु॰
“पुरुषाधःस्थितंशल्य न गृहे दोषदं भवेत्। प्रासादे दोषदं शल्यं भवेत्यावज्जलान्तकम्। गृहांरम्भेऽतिकण्डूतिः स्याम्यङ्गे[Page5090-b+ 38] यदि जायते। शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि बा”।

१० मदनवृक्षे

११ श्वाविधि च पु॰ अमरः

१२ नकुलमातुलमद्राधिपे नृपभेदे पु॰

१३ सीम्नि

१४ शलाकायां पु॰ हेमच॰

१५ बिल्ववृक्षे पु॰

१६ मत्स्यभेदे राजनि॰।

१७ शस्त्रभेदेपु॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्य¦ mn. (-ल्यः-ल्यं) A dart, a jevelin. n. (-ल्यं)
1. A bamboo rod or stake.
2. Any stake or thorn.
3. An arrow.
4. An iron crow.
5. Sin, crime.
6. Difficulty, embarrassment, distress.
7. An arrow, a thorn, or other extraneous substance which has lodged in the body, a dart, (lit.); but (fig.) any tormenting and heart- rending sorrow.
8. Abuse, defamation.
9. Poison.
10. A bone. m. (-ल्यः)
1. A thorny shrub, (Vangueria spinosa.)
2. A porcupine.
3. A hedgehog.
4. A peg, a pin, &c.
5. A boundary.
6. Extrac- tion of splinters, (in surgery.)
7. A king, the maternal uncle of YUDHIST'HIRA. E. शल् to go, aff. यत् or य Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यम् [śalyam], [शल्-यत्]

A spear, javelin, dart.

An arrow, a shaft; शल्यं निखातमुदहारयतामुरस्तः R.9.78; शल्यप्रोतम् 9.75; अवगच्छति मूढचेतनः प्रयनाशं हृदि शल्यमर्पितम् R.8.88; Ś.6.8; V.2.1.

A thorn, splinter.

A pin, peg, stake (said to be m. also in these four senses).

Any extraneous substance lodged in the body and giving it very great pain; आलातशल्यम् U.3. 35; अपनीताशेषशल्यः Dk.

(Fig.) Any cause of poignant or heart-rending grief; उद्धृतविषादशल्यः कथयिष्यामि Ś.7.

A bone.

Difficulty, distress.

Sin, crime.

Poison.

Abuse, defamation.

Aegle Marmelos (बिल्व).

ल्यः A porcupine, hedge-hog; Bhāg. 8.2.22.

The thorny shrub.

Extraction of splinters.

A fence, boundary.

The Bilva and Madana trees.

A kind of fish.

N. of a king of Madra and brother of Mādrī, the second wife of Pāṇḍu, and thus maternal uncle of Nakula and Sahadeva. (In the great war he at first intended to fight on the side of the Pāṇdavas, but he was artfully won over by Duryodhana and subsequently fought in his behalf. He acted as charioteer to Karṇa when he was generalissimo of the Kaurava forces, and after his death was appointed commander. He maintained the field for one day, but was at last slain by Yudhi- ṣṭhira). -ल्या A kind of dance (mentioned with लास्य and चलित). -Comp. -अरिः an epithet of Yudhiṣṭhira.-आहरणम्, -उद्धरणम्, -उद्धारः, -क्रिया, -शास्त्रम् extraction of thorns or splinters, or that part of surgery which relates to the extraction of extraneous matter from the body. -कण्ठः a porcupine. -कर्त्तृ a surgeon. -क्रिया the extraction of thorns or other extraneous substances lodged in the body. -पर्वन् N. of the 9th book of the Mahābhārata. -प्रोत a. pierced by an arrow. -लोमन् n. the quill of a porcupine. -हर्तृ m.

a weeder.

a surgeon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्य mn. ( ifc. f( आ). )a dart , javelin , lance , spear , iron-headed weapon(See. उप-श्) , pike , arrow , shaft (also the point of an arrow or spear and its socket) RV. etc.

शल्य m. anything tormenting or causing pain (as a thorn , sting etc. ) , or (in med.) any extraneous substance lodged in the body and causing pain( e.g. a splinter , pin , stone in the bladder etc. ; also applied to the fetus , and , as a branch of -medmedicine , to " the extraction of splinters or extraneous substances ") MBh. R. etc. Sus3r.

शल्य m. a fault , defect Hariv. (See. कर्म-श्)

शल्य m. a porcupine BhP.

शल्य m. a kind of fish L.

शल्य m. a fence , boundary L.

शल्य m. Vanguieria Spinosa L.

शल्य m. Aegle Marmelos L.

शल्य m. N. of an असुरHariv. VP.

शल्य m. of a king of मद्र(maternal uncle of the sons of पाण्डुand esp. of नकुलand सह-देव, मद्रीthe wife of पाण्डुbeing sister to शल्य) MBh. Hariv. etc.

शल्य m. of another king Ra1jat.

शल्य n. an iron crow L.

शल्य n. poison L.

शल्य n. abuse , defamation L. ,

शल्य etc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Appointed commander of the Kuru army after कर्ण's death, for half a day when युधिष्ठिर killed him. His army was defeated by Arjuna and कृष्ण. Went to स्यमन्तपञ्चक for solar eclipse. भा. I. १५. १५; X. ७८. [९५ (V) ३८]: ८२. २५.
(II)--a son of Vipracitti. Vi. I. २१. ११.
(III)--a son of Somadatta. Vi. IV. २०. ३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚALYA : A king who gave advice and leadership to the Kauravas. He ruled over the Madra or Bālhīka kingdom. Mādrī, wife of Pāṇḍu was Śalya's sister. Yet, in the great war he stood firmly on the Kaurava side and died at Kurukṣetra. The following role he played in the Bhārata story.

(1) At the instance of Bhīṣma he gave his sister Mādrī in marriage to Pāṇḍu. (Ādi Parva, Chapter 112).

(2) He was present at the wedding of Draupadī in the company of his sons Rukmāṅgada and Rukmaratha. (Ādi Parva, Chapter 185, Verse 18).

(3) At the Śvayaṁvara of Draupadī he withdrew from stringing the bow, owning defeat. (Ādi Parva, Chapter 186, Verse 28).

(4) Bhīma defeated him at the wedding of Draupadī. (Ādi Parva, Chapter 189, Verse 23)

(5) During his triumphal tour of the west, Nakula be- friended his uncle Śalya, and entertained him. (Sabhā Parva, Chapter 32, Verse 14).

(6) He participated in Yudhiṣṭhira's Rājasūya yajña. (Sabhā Parva, Chapter 34, Verse 7).

(7) Śiśupāla once opined that Śalya was nobler than Śrī Kṛṣṇa. (Sabhā Parva, Chapter 37, Verse 14).

(8) He presented a good sword and a golden jar to Yudhiṣṭhira on the occasion of his coronation. (Sabhā Parva, Chapter 53, Verse 9).

(9) When Dharmaputra went to Hastināpura to play the game of dice, Śalya was found to have arrived there earlier. (Sabhā Parva, Chapter 58, Verse 24).

(10) Before the great war began he visited the Pāṇḍavas and blessed them. Moreover he agreed to act as Karṇa's charioteer and render him impotent so that the Pāṇḍavas could become victorious. (Udyoga Parva, Chapter 8).

(11) Śalya joined the Kauravas in the great war with an akṣauhiṇī (a particular division of soldiers). (Udyoga Parva, Chapter 19, Verse 16).

(12) Śalya wished that Yudhiṣṭhira won the war. (Bhīṣma Parva, Chapter 43, Verse 79).

(13) On the first day of the war he fought a duel with Yudhiṣṭhira. (Bhīṣma Parva, Chapter 45, Verse 28).

(14) Śalya killed Uttara, the Virāṭa prince. (Bhīṣma Parva, Chapter 47, Verse 35).

(15) He defeated Śaṅkha, another Virāṭa prince. (Bhīṣma Parva, Chapter 49, Verse 35).

(16) He fought with Dhṛṣṭadyumna. (Bhīṣma Parva, Chapter 62).

(17) Bhīmasena defeated Śalya. (Bhīṣma Parva, Chapter 64, Verse 27).

(18) He fought with Yudhiṣṭhira again. (Bhīṣma Parva, Chapter 71, Verse 20).

(19) Nakula and Sahadeva attacked Śalya. (Bhīṣma Parva, Chapter 81, Verse 26).

(20) Sahadeva defeated Śalya. (Bhīṣma Parva, Chapter 88, Verse 51).

(21) Śalya attacked Śikhaṇḍī. (Bhīṣma Parva, Chapter 85, Verse 27).

(22) In the battle that followed he attacked the whole lot of Pāṇḍavas and wounded Yudhiṣṭhira. (Bhīṣma Parva, Chapter 105, Verse 30).

(23) Bhīma and Arjuna fought with Śalya. (Bhīṣma Parva, Chapters 113 and 114).

(24) Śalya fought a duel with Yudhiṣṭhira for the third time. (Bhīṣma Parva, Chapter 116, Verse 40).

(25) He fought with Nakula. (Droṇa Parva, Chapter 14, Verse 31).

(26) Abhimanyu and Śalya fought with each other. (Droṇa Parva, Chapter 14, Verse 78).

(27) Afterwards in a club-fight with Bhīma, Śalya got defeated. (Droṇa Parva, Chapter 15).

(28) He fought again with Yudhiṣṭhira. (Droṇa Parva, Chapter 25, Verse 15).

(29) In the fight with Abhimanyu he fell down uncons- cious. (Droṇa Parva, Chapter 37, Verse 38).

(30) Abhimanyu defeated him again. (Droṇa Parva, Chapter 48, Verse 14).

(31) He fought for the fifth time with Yudhiṣṭhira. (Droṇa Parva, Chapter 26, Verse 99).

(32) Afterwards he clashed with Arjuna as the protector of Jayadratha. (Droṇa Parva, Chapter 145, Verse 9).

(33) He killed Śatānīka, brother of Virāṭa. (Droṇa Parva, Chapter 137, Verse 30).

(34) When Droṇa was killed Śalya ran away from the battlefield. (Droṇa Parva, Chapter 193, Verse 11).

(35) Śrutakīrti attacked Śalya. (Karṇa Parva, Chapter 13, Verse 10).

(36) Duryodhana insisted upon Śalya acting as charioteer of Karṇa. At first Śalya got angry about the suggestion, but finally he took up the charioteer- ship. (Karṇa Parva, Chapter 32).

(37) As the charioteer of Karṇa Śalya cried down the former and praised Arjuna. (Karṇa Parva, Chapter 37, Verse 33).

(38) Karṇa threatened to kill Śalya. (Karṇa Parva, Chapter 40).

(39) Śalya cried down Karṇa by relating to him the story of the swan and the crow. (Karṇa Parva, Chapter 41).

(40) When Bhīma wanted to cut off Karṇa's tongue Śalya reminded him of Arjuna's vow and thus made Bhīma retract from his plan. (Karṇa Parva, Chapter 50; Mahābhārata, Dākṣiṇātyapāṭha).

(41) When Karṇa attempted to kill Nakula, Sahadeva and Yudhiṣṭhira, Śalya prevented him from doing so. (Karṇa Parva, Chapter 63, Verse 21).

(42) He consoled Karṇa, who got alarmed by the prowess of Bhīma. (Karṇa Parva, Chapter 84, Verse 8).

(43) Śalya comforted Duryodhana, who grieved over the death of Karṇa. (Karṇa Parva, Chapter 92, Verse 10).

(44) As desired by Duryodhana, he assumed charge over the army as its commander-in-chief. (Śalya Parva, Chapter 6, Verse 28).

(45) He fought a fierce battle with Bhīma and Dharma- putra. (Śalya Parva, Chapters 11 and 12).

(46) Dharmaputra defeated Śalya. (Śalya Parva, Chapter 16, Verse 63).

(47) In the battle that followed, Śalya was killed by Yudhiṣṭhira. (Śalya Parva, Chapter 17, Verse 52).

(48) Among the souls of those killed in battle beckon- ed to the surface of the Gaṅgā, Śalya's soul also was present. (Āśramavāsika Parva, Chapter 32, Verse 10).

(49) Saṁhlāda, brother of Prahlāda and son of Hiraṇyakaśipu was another birth of Śalya. (Ādi Parva, Chapter 67, Verse 6).

(50) Synonyms used in the Mahābhārata for Śalya: Ārtāyani, Bālhīkapuṅgava, Madrādhipa, Madraja, Madrajanādhipa, Mādraka, Madrarāṭ, Sauvīra etc.


_______________________________
*7th word in right half of page 674 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śalya. See Iṣu.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शल्य&oldid=504825" इत्यस्माद् प्रतिप्राप्तम्