निरास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरास¦ पु॰ निर + अस--भावे घञ्।

१ प्रत्याख्याने निराकरणे
“तथा विज्ञानपक्षनिरासहेतुर्बाह्यप्रतीत्यादि” सां॰ प्रभा॰। निर + आ + अस--अच्।

२ निरासके त्रि॰
“निरासैरलसैःश्रान्तैस्तप्यमानैः स्वकर्मभिः” भा॰ शा॰

२७

० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरास¦ m. (-सः)
1. Opposing. rejecting.
2. Dispension.
3. Ejecting. expelling.
4. Removal.
5. Abandonment.
6. Vomitting. E. निर् out, and अस to be, भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरासः [nirāsḥ], 1 Ejection, expulsion, throwing out, removal.

Vomiting.

Refutation, contradiction.

Opposition.

Dropping (a sound or letter &c.)

निरासः [nirāsḥ], See under निरस्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरास/ निर्--आस m. seatless , shelterless MBh.

निरास/ निर्-आस m. (for 1. See. p. 540 , col. 2)casting or throwing out , expulsion , exclusion , removal , refusal , rejection , contradiction , refutation Mn. MBh. etc.

निरास/ निर्-आस m. spitting out , vomiting(See. below)

निरास/ निर्-आस m. dropping , leaving out (of a sound) RPra1t.

निरास/ निर्-आस 1. 2. निर्-आस. See. under निर्and निर्-अस्.

"https://sa.wiktionary.org/w/index.php?title=निरास&oldid=363948" इत्यस्माद् प्रतिप्राप्तम्