अनिलः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

आकारन्त पुल्लिम्ग

अनुवादाः[सम्पाद्यताम्]




यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिलः, पुं, (अनिति जीवत्यनेन अन् + इलच् ।) वायुः । इत्यमरः ॥ वसुविशेषः । इति मेदिनी ॥ (शरीरस्थप्राणादिवायुः । वातरोगः । स्वाति- नक्षत्रं ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिलः [anilḥ], [अनिति जीवति अनेन, अन् इलच् Uṇ.1.54]

Wind; वायुरनिलममृतमथेदम् Īśop.17. प्राणानामनिलेन वृत्तिरुचिता Ś.7.12; स सखा दीप इवानिलाहतः Ku.4.3. (The number of winds is 7: आवहो निवहश्चैव उद्वहः संवहस्तथा । विवहः प्रवहश्चैव परिवाहस्तथैव च ॥ and these are again subdivided into 7 divisions, the total number being 49).

The god of wind.

One of the subordinate deities, 49 of whom form the class of winds.

N. of one of the 8 Vasus,i. e. the fifth.

The wind in the body, one of the humours; ˚हन्, ˚हृत्, ˚घ्न.

Rheumatism or any disease referred to disorder of the wind.

The letter य्.

Symbolical expression for the number 49.

N. of the lunar asterism स्वाति.

N. of Viṣṇu (तस्य प्राणात्मना सर्वदेहधारणात् तथात्वम्). -Comp. -अयनम् way or course of the wind. -अशन, -आशिन् a. [अनिलमश्नातीति]

feeding on the wind, fasting.

a serpent. आर्जवेन विजानामि नासौ देवो$निलाशन Mb.12.36.5. -अन्तकः (wind-destroying) N. of a plant (Iṅgudī) or अङ्गारपुष्प. -आत्मजः son of the wind, epithet of Bhīma and Hanūmat.-आमयः [अनिलकृतः आमयः शाक. त.]

flatulence.

rheumatism (वातरोग). -घ्न, -हन्, -हृत् a. curing disorders from wind. -घ्नकः a large tree (बिभीतक) Terminalia Belerica. (Mar. बेहडा). -पर्यायः pain and swelling of the eyelids and outer parts of the eye. -प्रकृतिa. of a windy nature. (-तिः) N. of the planet Saturn. -भद्रकः a. kind of chariot. With regard to shape the chariots are divided into seven classes नभस्वद्भद्रक, प्रभञ्जनभद्रक, निवातभद्रक, पवनभद्रक, परिषद्भद्रक, इन्द्रकभद्रक, and अनिलभद्रक Māna.43.112-115. -व्याधिः derangement of the bodily (internal) wind. -सखः, -सारथिः fire (the friend of wind); जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः Mb.1.15.1. so ˚बन्धुः.

"https://sa.wiktionary.org/w/index.php?title=अनिलः&oldid=485945" इत्यस्माद् प्रतिप्राप्तम्