भागः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अकारन्त पुल्लिम्ग अंशः, पक्षः

अनुवादाः[सम्पाद्यताम्]

  • आम्गलम्-
  1. part, portion
  2. degree
  3. amount

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागः, पुं, (भज्यते इति । भज भागसेवयोः + कर्म्मणि घञ् ।) अंशः । इत्यमरः । २ । ९ । ८९ ॥ रूप्यार्द्धकः । भाग्यम् । एकदेशः । इति शब्द- रत्नावली ॥ राशेस्त्रिंशभागैकभागः । यथा, -- “त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥” इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥ (भज + भावे घञ् । भजनम् । भगानामैश्व- र्य्याणां समूहः इति अण् । ऐश्वर्य्यसमूहः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागः [bhāgḥ], [भज् भावे घञ्]

A part, portion, share, division; as in भागहर, भागशः &c.

Allotment, distribution, partition.

Lot, fate; निर्माणभागः परिणतः U.4.

A part of any whole; a fraction.

The numerator of a fraction.

A quarter, one-fourth part.

A degree or the 36th part of the circumference of a circle.

The 3th part of a zodiacal sign.

The quotient.

Room, space, spot, region, place; अयनेषु च सर्वेषु यथाभागमवस्थिताः Bg.1.11.; R.18.47.

A portion payable to Government; सीता, भागो, बलिः, करो ...... राष्ट्रम् Kau.A.2.6.24.

One of the four contentments (Sā&ndot. phil.); आध्यात्मिकाश्चतस्रः प्रकृत्युपादान- कालभागाख्याः (v. l. भाग्याख्याः) Sā&ndot. K.5.

A half-rupee.

The number eleven. -Comp. -अनुबन्धजातिःf. assimilation of quantities by fractional increase.-अपवाहजातिः, -अपवाहनम् f. assimilation of quantities by fractional decrease. -अपहारिन् a. receiving a share.-अर्थिन् a. desirous of a share. -अर्ह a. entitled to a share or inheritance. -कल्पना allotment of shares.-जातिः f. reduction of fractions to a common denominator (in math.). -धानम् a treasury.

धेयम् a share, part, portion; उच्छिष्टं भागधेयं स्याद्दर्मेषु विकिरश्च यः Ms.3.245; नीवारभागधेयोचितैर्मृगैः R.1.5.

fortune, destiny, luck.

good fortune or luck; तद् भागधेयं परमं पशूनाम् Bh.2.12.

property.

happiness.

(यः) a tax; अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति Ś.2.

an heir. -भाज् a. interested, a sharer or partner. -भुज्m. a king, sovereign. -मातृ f. (in alg.) a particular rule of division. -लक्षणा a kind of लक्षणा or secondary use of a word by which it partly loses and partly retains its primary meaning; also called जहदजहल्लक्षणा;e. g. सो$यं देवदत्तः. -लेख्यम् a partition-deed; विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते Śukra.2.297.

हरः a co-heir.

division (in math.) -हारः division (in math.). -हारिन् a. entitled to a share, inheriting. (-m.)

an heir.

division.

"https://sa.wiktionary.org/w/index.php?title=भागः&oldid=506861" इत्यस्माद् प्रतिप्राप्तम्