आपया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपया¦ स्त्री आपेन जलपूरेण याति या + क।

१ जलपूरवाहिनदीभेदे
“दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि” ऋ॰

३ ,

२३ ,

४ ,।
“आपया नाम काचित् नदी” भा॰

२ आपगारूपनदीमात्रे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपया [āpayā], [आपेन जलपूरेण याति या-क] N. of a river near the Sarasvatī; दृषद्वत्या मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि Rv.3.23.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपया f. (fr. 3. आपand या; See. आपगा) , a river L.

आपया f. N. of a river RV. iii , 23 , 4.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpayā is the name of a river mentioned once only in the Rigveda,[१] when it occurs between the Dṛṣadvatī and the Sarasvatī. Ludwig[२] was inclined to identify it with the Āpagā as a name for the Ganges, but Zimmer[३] correctly places it near the Sarasvatī, either as the small tributary which flows past Thānesar or the modern Indramatī farther west, while Pischel[४] assigns it to Kurukṣetra, of which the Āpayā is mentioned as a famous river in the Mahābhārata.[५]

  1. iii. 23, 4.
  2. Translation of the Rigveda, 3, 200. But cf. ibid., 4, 304.
  3. Altindisches Leben, 18.
  4. Vedische Studien, 2, 218.
  5. Mahābhārata, iii. 83, 68.
"https://sa.wiktionary.org/w/index.php?title=आपया&oldid=490917" इत्यस्माद् प्रतिप्राप्तम्