मारुतः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • मारुतः, पवनः, वातः, अनिलः, मरुतः, वायुः, सूकः, सुमरः, अग्रिसखः, अनलः, अनवस्थानः, अङ्कतिः, अपालुः, अभ्रंकषः, कपीटपालः, क्षिपणुः, गगनस्पर्शनः, गन्धवाहः, खश्वासः, चञ्जलः, चलः, चपलः, चरः, जगदाधारः, जगद्वलः, जगत्प्राणः, जलभूषणः, जलकान्तः, जीवनः, तनुनः, तन्यतुः, समीरः, कुनाभिः, खगः, क्षिपणुः, निकायः, निरूपः, पक्षिमार्गः, प्रकम्पनः, प्रधावनः, प्रवहः, प्रत्युत्सुः, महावायुः, योगिमार्गः, वाहः, वह्निमित्रः, विश्वयुः, वृष्णिः, शरण्युः, शुषिलः, अन्तरिक्षः, दुष्करः, ध्रुवः, व्यसनः।

आकारन्त पुल्लिम्ग

नामम्[सम्पाद्यताम्]

  • मारुतः नाम वायुः, पवनः।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुतः, पुं, (मरुदेव । मरुत् + “प्रज्ञादिभ्यश्च ।” ५ । ४ । ३८ । इति स्वार्थेऽण् ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ म्रियतेऽनेन क्रुद्धेन नाम्नीति मृ ङ उत् मरुत् मरुदेव मारुतः स्वार्थे ष्णः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १२२ -- १२३ । “अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् । रुचिरे च श्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥) अस्योत्पत्तिर्यथा, -- कश्यप उवाच । “पुत्त्रस्ते भविता भद्रे ! इन्द्रहा देवबान्धवः । संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥” अञ्जो यथावत् । “संवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । “रासि क्षयं रासि मित्रमम्मे रासि शर्ध इन्द्र मारुतं नः ॥” “मारुतं मरुतां देवविशां सम्बन्धि ।” इति तद्भाष्पे सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=मारुतः&oldid=506892" इत्यस्माद् प्रतिप्राप्तम्