आरुणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुणि¦ पु॰ अरुणस्यापत्यम् इञ्।

१ उद्दालके गौतमे मुनौ
“उद्दा-लकोहारुणिः श्वेतकेतुं पुत्रमुवाच” छा॰ उ॰।

२ वैशम्पाय-नान्तेवासिभेदे। तस्यान्तेवासिनश्च आलम्ब लङ्ग कमलरुचाभारुणि ताण्ड्यश्यामायन कठ कलापिनोनवेति बो-ध्यम्। तेनाधीतं णिनि। ब्राह्मणे तस्य लुक्। आरुणिः।

३ सामवेदब्राह्मणभेदे आयोदधोम्यशिष्ये

४ मुनिभेदे आयो-दशब्दे उदा॰

५ अरुणमुनेरपत्ये पुंस्त्री स्त्रियां ङीप्।
“यदारुणीषु तावषीरयुग्ध्वम्” ऋ॰

१ ,

६४ ,

७ । अरुण-स्येदम् इञ्।

६ अरुणसम्बन्धिनि अरुणस्य सूर्य्यस्यापत्यम्इञ्।

७ अरुणतनये अरुणसुतशब्दोक्ते यमादौ। अरुणस्यायमनुजातत्वात् इञ्। अरुणानुजे विनतायाः

८ सुतभेदे।
“तार्क्ष्य श्चारिष्टनेमिश्च गरुडश्च महाबलः। अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” हरिवं ॰

२२

६ अ॰
“अरुणश्चारुणिश्चैव तस्य प्राञ्जलयः स्थिताः” हरिवं॰

२६

१ अ॰। अ रुणस्य गरुडाग्रजस्यापत्यम् इञ्।

९ गरु-डाग्रजस्यापत्ये पुंस्त्री। स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुणि [āruṇi], a. [अरुणस्य अपत्यं इञ्] Belonging to, or sprung from, Aruṇa, q. v.; औद्दालकिरारुणिर्मत्प्रसृष्टः Kaṭh.1.11.

णिः N. of Uddālaka; उद्दालक आरुणिः Bṛi. Up.3.6.1.

Descendants of the sage अरुण; परिसरपद्धतिं हृदयमारुणयो दहरम् Bhāg.1.87.18.

The son of the sun, as Yama.

The son of Vinatā (वैनतेय).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुणि m. (fr. अरुण) , N. of उद्दालक(a renowned ब्राह्मणteacher , son of अरुणऔपवेशिand father of श्वेत-केतु) S3Br. AitBr. MBh.

आरुणि m. N. of औद्दालकि(= श्वेत-केतु) Kat2hUp.

आरुणि m. N. of सुपर्णेय, a son of प्रजापतिTA1r.

आरुणि m. of वैनतेयMBh.

आरुणि m. of तटायुBa1lar.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a सिद्ध। भा. VI. १५. १३.
(II)--(आत्रेय) a sage of the epoch of the third सावर्ण Manu. Br. IV. 1. ७९.
(III)--a साध्य. M. १७१. ४३.
(IV)--the fifteenth व्यास, वेदशिरस्, the अवतार् of the Lord. वा. २३. १६६.
(V)--a sage of the XIth epoch of Manu. Vi. III. 2. ३१.
(VI)--the first of the मध्यदेशस्. वा. ६१. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āruṇi^1 : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, one of those offered in the sarpasatra; description: ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 17, 1, 13.


_______________________________
*4th word in left half of page p5_mci (+offset) in original book.

Āruṇi^2 : m.: A mythical bird.

Son of Vinatā (vainateya) 1. 59. 39; present among those who greeted the birth of Arjuna 1. 114. 62.


_______________________________
*5th word in left half of page p5_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āruṇi^1 : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, one of those offered in the sarpasatra; description: ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 17, 1, 13.


_______________________________
*4th word in left half of page p5_mci (+offset) in original book.

Āruṇi^2 : m.: A mythical bird.

Son of Vinatā (vainateya) 1. 59. 39; present among those who greeted the birth of Arjuna 1. 114. 62.


_______________________________
*5th word in left half of page p5_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āruṇi is the patronymic normally referring to Uddālaka, son of Aruṇa Aupaveśi. Uddālaka is probably also meant by Āruṇi Yaśasvin, who occurs as a teacher of the Subrahmaṇyā (a kind of recitation) in the Jaiminīya Brāhmaṇa.[१] Āruṇis are referred to both in the Jaiminīya Upaniṣad Brāhmaṇa[२] and in the Kāṭhaka Saṃhitā,[३] as well as in the Aitareya Āraṇyaka.[४]

  1. ii. 80.
  2. ii. 5, 1. Cf. Keith, Aitareya Āraṇyaka, 204.
  3. xiii. 12.
  4. ii. 4. 1.
"https://sa.wiktionary.org/w/index.php?title=आरुणि&oldid=491208" इत्यस्माद् प्रतिप्राप्तम्