सम्पन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पन्नः, त्रि, (सं + पद + क्तः ।) साधितः । (यथा, पञ्चदशी । ८ । ८१ । “लौकिकं वचनं सार्थं सम्पन्नं त्वत्प्रसादतः ॥”) सम्पत्तियुक्तः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पन्न¦ त्रि॰ सम् + पद--क्त।

१ साधिते

२ सम्पद्युक्ते च मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Accomplished, completed, effected, obtained.
2. Prosperous, fortunate, thriving, happy.
3. Possessed of, endow- ed with.
4. Mature, full-grown.
5. Perfectly acquainted with or performing, (duty, &c.)
6. Right, correct.
7. Made of, become. E. सम् with, पद् to go, aff. क्त; also with कन् aff. सम्पन्नक | [Page768-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पन्न/ सम्-पन्न mfn. fallen or turned out well , accomplished , effected , perfect , excellent( ifc. or with loc. = " perfectly acquainted or conversant with ") AV. etc.

सम्पन्न/ सम्-पन्न mfn. of perfect or correct flavour , palatable , dainty A1s3vGr2. MBh. R.

सम्पन्न/ सम्-पन्न mfn. endowed or furnished with , possessed of( instr. adv. in -तस्, or comp. also with transposition of the members ; See. below) S3Br. MBh. etc.

सम्पन्न/ सम्-पन्न mfn. ( ifc. )become , turned into R.

सम्पन्न/ सम्-पन्न m. N. of शिवMBh.

सम्पन्न/ सम्-पन्न n. dainty food , a delicacy MBh. xiii , 4567

"https://sa.wiktionary.org/w/index.php?title=सम्पन्न&oldid=505386" इत्यस्माद् प्रतिप्राप्तम्