मृजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृजा, स्त्री, (मृज्यते इति । मृज् + “षिद्भिदा- दिभ्योऽङ् ।” ३ । ३ । १०४ । इति अङ् + टाप् च ।) मार्जनम् । इत्यमरः । २ । ६ । १२१ ॥ (यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये । “अभ्यङ्गो मार्द्दवकरः कफवातनिरोधनः । धातूनां पुष्टिजननो मृजावर्णबलप्रदः ।”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृजा स्त्री।

प्रोञ्चनादिनाङ्गनिर्मलीकरणम्

समानार्थक:मार्ष्टि,मार्जना,मृजा

2।6।121।1।5

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा। उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृजा¦ स्त्री मृज--अङ्। मार्जने अमरः
“शिरसा च मृजावता” भट्टिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृजा [mṛjā], [मृज्-अङ्]

Cleansing, purifying, washing, ablution; परया मृजया हीनां कृष्णपक्षे निशामिव Rām.5.19.16.

Cleanliness, purity; मृजान्वया स्नेहमिव स्रवन्तीः (...... शस्यविशेष-पङ्क्तीः) Bk.2.13 (शुद्धि)

Complexion, pure skin or clear complexion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृजा f. See. next.

मृजा f. wiping , cleansing , washing , purification , ablution Hariv. Naish.

मृजा f. purity , cleanliness MBh. Ka1v.

मृजा f. a pure skin , clear complexion Sus3r.

मृजा f. complexion(= छाया) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=मृजा&oldid=503583" इत्यस्माद् प्रतिप्राप्तम्