ऊर्व्यङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्व्यङ्गम्, क्ली, (ऊर्व्याः पृथिव्या अङ्गमिव ।) गोमयच्छ- त्रिका । तत्पर्य्यायः । दिलीरम् २ शिलीन्ध्रकम् ३ वशारोहम् ४ गोलासम् ५ । इति हारावली ॥

"https://sa.wiktionary.org/w/index.php?title=ऊर्व्यङ्ग&oldid=493710" इत्यस्माद् प्रतिप्राप्तम्