उत्तमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमा, स्त्री, (अतिशयेन उत्कृष्टा । उत् + तमप् + टाप् ।) उत्कृष्टा नारी । तत्पर्य्यायः । वरारोहा २ मत्तकाशिनी ३ वरवर्णिनी ४ । इत्यमरः ॥ मत्त- काषिणी ५ । मत्तकासिनी ६ । इति तट्टीका ॥ दुग्धिकावृक्षः । इति मेदिनी ॥ स्वीयादिनायिका- भेदः । अस्या लक्षणम् । अहितकारिण्यपि प्रिये हितकारिणी । अस्याश्चेष्टा उत्तमा एव । इति रसमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमा स्त्री।

अत्यन्तोत्कृष्टस्त्री

समानार्थक:वरारोहा,मत्तकाशिनी,उत्तमा,वरवर्णिनी

2।6।4।2।3

सुन्दरी रमणी रामा कोपना सैव भामिनी। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमा¦ स्त्री उत्कृष्टसोन्दर्य्यान्वितायाम् स्त्रियाम् अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमा/ उत्-तमा f. a kind of पिडकाor pustule Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उत्तमा&oldid=492303" इत्यस्माद् प्रतिप्राप्तम्