उत्पाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पाद¦ पु॰ उतु + पद--भावे घञ्।

१ उत्पत्तौ
“दुःखे चशोणितोत् पादे शाखाङ्गच्छेदने तथा” या॰ उत्पत्तिश-ब्दे विवृतिः उत्क्षिप्तःपादोऽनेन।
“उत्क्षिप्तपादे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पाद [utpāda], a. With the feet up-lifted. -दः Birth, production, appearance; उत्पादस्याप्रसिद्धत्वात् Gauḍ.4.38; Sarva. S.3.28. दुःखे च शोणितोत्पादे शाखाङ्गाच्छेदने तथा Y.2.225; ˚भङ्गुरम् Pt.2.177. -Comp. -पूर्वम् N. of the first fourteen Pūrvas (ancient writings of the Jainas).

शयः, शयनः a child.

a kind of partridge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पाद/ उत्-पाद (for 2. See. s.v. ) m. coming forth , birth , production Ya1jn5. Prab. etc.

उत्पाद/ उत्-पाद (for 1. See. p. 180 , col. 3) mfn. having the legs stretched out , standing on the legs.

"https://sa.wiktionary.org/w/index.php?title=उत्पाद&oldid=492404" इत्यस्माद् प्रतिप्राप्तम्