विनियोगः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

प्रयोगः प्रवृत्तिः उपयोगः

अनुवादाः[सम्पाद्यताम्]

आम्गलम्- usage utility

मलयाळम्=

  1. പ്രയോഗം ഉപയോഗം
  2. വിനിയോഗം;

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियोगः, पुं, (वि + नि + युज् + घञ् ।) फले अर्पणम् । इति हेमचन्द्रः ॥ विनियोजनम् । यथा, -- “अनेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः ॥” इत्याह्निकतत्त्वम् ॥ (यथा, सन्ध्याविधौ । “ओ~कारस्य ब्रह्मऋषिर्गायत्त्रीच्छन्दः सविता देवता प्राणायामे विनियोगः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियोगः [viniyōgḥ], 1 Separation, parting, detachment.

Leaving, giving up, abandoning.

Employment, use, application, disposal; बभूव विनियोगज्ञः साधनीयेषु वस्तुषु R.17.67; प्राणायामे विनियोगः &c.; अनेनेदं तु कर्तव्यं विनियोगः प्रकीर्तितः ।; आर्ष छन्दश्च दैवत्यं विनियोगस्तथैव च Yogiyājñavalkya.

Appointment to a duty, commission, charge; विनि- योगप्रसादा हि किङ्कराः प्रभविष्णुषु Ku.6.62.

An obstacle, impediment.

Relation, corelation.

"https://sa.wiktionary.org/w/index.php?title=विनियोगः&oldid=504384" इत्यस्माद् प्रतिप्राप्तम्